पृष्ठम्:वायुपुराणम्.djvu/९५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६३२ वायुपुराणम्. सूत उवाच ॥११६ एतेऽङ्गवंशजाः सर्वे राजानः कोर्तिता मया । विस्तरेणाऽऽनुपूर्व्या च पुरोस्तु शृणुत प्रजाः पुरोः पुत्रो महाबाहुराजाऽऽसीज्जनमेजयः । अविद्धस्तु सुतस्तस्य यः प्राचीमजयद्दिशम् अविद्धतः प्रवीरस्तु मनस्युरभवत्सुतः । राजाऽथो जयदो नाम मनस्योरभवत्सुतः ॥१२० ॥१२१ (: दायादस्तस्य चाप्यासीद्वन्धुर्नाम महीपतिः । धुन्धोर्बहुगवी पुत्रः संजातिस्तस्य चाऽऽत्मजः ॥१२२ संजातेरथ रौद्राश्वस्तस्य पुत्रान्निबोधत) | रौद्राश्वस्य घृताच्यां वै दशाप्सरसि सुनवः रजेयुश्च कृतेयुश्च कक्षेयुः स्थडिलेयु च । धृतेयुश्च जलेयुश्च स्थलेयुश्चैव सप्तमः धर्मेयुः संनतेयुश्च वनेयुर्दशमस्तु सः | रुद्रा शुद्रा च मद्रा च शुभा जामलजा तथा तला खला च सप्तैता या च गोपजला स्मृता । तथा ताम्ररसा चैव रत्नकूटी च ता दश आत्रेयो वंशतस्तासां भर्ता नाम्ना प्रभाकरः । अनादृष्टस्तु राजर्षी रिवेयुस्तस्य चाऽऽत्मजः रिवेयोर्ज्वलना नाम भार्या वै तक्षकात्मजा । यस्यां देव्यां स राज रन्ति नाम ह्यजीजनत् रन्तिर्नारः सरस्वत्यां पुत्रानजनयच्छुभान् | वसुं तथाऽप्रतिरथं ध्रुवं चैवातिधार्मिकम् गौरी कन्या व विख्याता मांधातुर्जननी शुभा | धुर्योऽप्रतिरथस्यापि कण्ठस्तस्याभवत्सुतः ॥१२३ ॥१२४ ॥१२५ ॥ १.२६ ।।१२७ ॥१२८ ॥१२६ ॥१३० थे सूत बोले- ऋषिवृन्द ! राजा पुरु का पुत्र महावाहू जममेजय हुआ, उसका पुत्र अविद्ध था, जिसने पूर्व दिशा को जीता था । अचिद्ध से प्रवीर नामक पुत्र उत्पन्न हुआ, जिसका पुत्र मनस्यु था | उस मनस्यु का पुत्र राजा जयद हुआ । जयद का उत्तराधिकारी राजा धुन्धु था, धुन्धु का पुत्र बहुगवी था, जिसका पुत्र संजाति था। संजाति का पुत्र रौद्रायव था, उसके पुत्रों का वर्णन सुनिये | उस गैद्राश्व के घृताची नामक अप्सरा में दस पुत्र उत्पन्न हुए, जिनके नाम रजेयु, कृतेयु, फक्षेयु, स्थण्डिलेयु, घृतेयु, जलेयु, स्थले यु धर्मेयु, संनतेयु और वनेयु थे । इन पुत्रों के अतिरिक्त रौद्राश्व की दश पुत्रियाँ भी थीं, जिनके नाम थे, रुद्रा, शूद्रा, मद्रा, शुभा, जामलजा, तला, खला, गोम्जला, ताम्नरसा और रत्नकूटी |११६-१२६ | इन दसो कन्याओं का एक मात्र स्वामी अत्रिवंशोत्पन्न प्रभाकर था । राजपि अनादृष्ट का पुत्र रिवेयु था । उस राजा रिवेयु की पत्नी ज्वलना तक्षक की पुत्री थी । राजपि रिवेयु ने ज्वलना में रत्लि नामक पुत्र को उत्पन्न किया | नरपति रन्ति ने सरस्वती नामक अपनी पत्नी में त्रसु, अप्रतिरथ, और ध्रुव नामक परम धार्मिक कल्याण कामनावाले पुत्रों को उत्पन्न किया । उसको एक मङ्गलदायिनो कन्या गौरी थी, जो राजा मान्धाता की माता हुईं । राजा अप्रतिरथ का पुत्र धुर्य हुआ, जिसका पुत्र कण्ठ हुआ |१२७-१३०। उस कण्ठ का पुत्र मेधातिथि था, जिससे

एतश्चिह्नान्तर्गतग्रन्थः ख. पुस्तके नास्ति ।