पृष्ठम्:वायुपुराणम्.djvu/९०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५५४ वायुपुराणम् अथ सप्तनवतितमोऽध्यायः विष्णुमाहात्म्यकीर्तनम् X सूत उवाच मनुष्यप्रकृतीन्देवान्कीर्त्यमानान्निबोधत | संकर्षणो वासुदेव: प्रद्युम्न: साम्ब एव च अनिरुद्धश्च पञ्चैते वंशदीराः प्रकीर्तिताः । सप्तर्षयः कुबेरच यक्षो मणिवरस्तथा शालकी बदरश्चैव विद्वान्धन्वन्तरिस्तथा । नन्दिनश्च महादेवः शालङ्कायन उच्यते ॥ आदिदेवस्तदा जिष्णुरेभिश्च सह दैवतैः ऋषय ऊचुः विष्णुः किमर्थं संभूतः स्मृताः संभूतयः कति । भविष्याः कति वाऽन्ये तु प्रादुर्भावा महात्मनः ब्रह्मक्षेत्रे युगान्तेषु किमर्थसिह जायते । पुनः पुनर्मनुष्येषु तन्नः प्रब्रूहि पृच्छताम् विस्तरेणैव सर्वाणि कर्माणि रिपुघातिनः । श्रोतुमिच्छामहे सम्यग्देहैः कृष्णस्य धीमतः ॥१ ॥२ ॥३ ॥४ ॥५ अध्याय ९७ सूत वोले- ऋषिवृन्द ! मनुष्य योनि में जन्म लेने वाले देवताओं का वर्णन कर रहा हूँ, सुनिये । सङ्घर्षण, वासुदेव, प्रद्युम्न, साम्ब एवं अनिरुद्ध ये पाँच यदुवंश के प्रमुख वीर कहे गये हैं | सातों ऋषि, कुबेर, यक्ष, मणिवर शालकी, वदर, परमविद्वान् धन्वन्तरि, नन्दिन प्रभृति महादेव के अनुचर (?) शालकायन आदि देवताओ के साथ आदि देव जिष्णु ये सब देवात्मा हैं ।१-३॥ पियों ने कहा- सूत जी ! भगवान् विष्णु किस लिये पृथ्वी पर प्रादुर्भूत होते है ? उनके कितने अवतार कहे जाते है ? भविष्य मे अन्य कितने अवतार होगे ? युगान्त के अवसर पर ब्राह्मण एवं क्षत्रिय जाति में वे किस लिये उत्पन्न होते हैं ? वे इस प्रकार बारम्बार मानव योनि में किस लिए जन्म धारण करते है ? इसे हम लोग जानना चाहते हैं कृपया कहिये । उन परम बुद्धिमान शत्रुसंहारकारी X सूत उवाचेति नास्ति क. ग. घ. पुस्तकेपु |