पृष्ठम्:वायुपुराणम्.djvu/७९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७७० वायुपुराणम् सौवीरी माध्यमग्रामो हरिणास्या तथैव च | स्यात्कलोपवलोपेता चतुर्थी शुद्धमध्यमाः शाच पावनी चैव दृष्टाका च यथाक्रमम् | मध्यमग्रामिकाः ख्याताः षड्जग्रामं निबोधत उत्तरमन्द्रा जननी तथा या चोत्तरायता । शुद्धषड्जा तथा चैव जानीयात्सप्तमीं च ताम् गांधारग्रामीकांश्चान्यान्कीर्त्य मानान्निबोधत | आग्निष्टोमिकमाद्यं तु द्वितीयं वाजपेयिकम् तृतीयं पौण्ड्रकं प्रोक्तं चतुर्थ चाऽऽश्वमेधिकम् | पञ्चमं राजसूयं च षष्ठं चक्रसुवर्णकम् सप्तमं गोसवं नाम महावृष्टिकमष्टमम् | ब्रह्मदानं च नवमं प्राजापत्यमनन्तरम् नागपक्षाश्रयं विद्याद्गोतरं च तथैव च । हयकान्तं मृगक्रान्तं विष्णुकान्तं मनोहरम् सूर्यकान्तं वरेण्यं च मत्तकोकिलवादिनम् | सावित्रमर्धसावित्रं सर्वतोभद्रमेव च सुवर्णं च सुतन्द्रं च विष्णुवैष्णुवरावुभौ । सागरं विजयं चैव सर्वभूतमनोहरम् हंसं ज्येष्ठं विजानीमस्तुम्बुरुप्रियमेव च | मनोहरमधात्र्यं च गन्धर्वानुगतश्च यः अलम्बुषेष्टश्च तथा नारदप्रिय एव च । कथितो भीमसेनेन नागराणां यथा प्रियः विकलोपनीतविनसा श्रीराख्यो भार्गवप्रियः । *अभिरम्यश्च शुक्रश्च पुण्यः पुण्यारकः स्मृतः ॥ विंशतिर्मध्यग्रामः षड्जग्रामश्चतुर्दश ॥३८ ॥३६ ॥४० ॥४१ ॥४२ ॥४३ ॥४४ ॥४५ ॥४६ ॥४७ ॥४८ ॥४६ सात स्वर हैं। सौचीरी, हरिणास्या, कलोपवला, शुद्धमध्यमा, शार्थी, पावनी और दृष्टाका ये मध्यमग्राम के से विख्यात हैं- पड्जग्राम को सुनिये | उत्तरमन्द्रा जननी, उत्तरायता (?) शुद्धपड्जा आादि पड्जग्राम में कही जाती हैं, इसे सातवी जानना चाहिये |३६-४०। अन्य गान्धारग्राम के विषय में बतला रहा हूँ, सुनिये प्रथम आग्निष्टोमिक, द्वितीय वाजपेयिक, तृतीय पौण्ड्रक, चतुर्थं आश्वमेषिक, पञ्चम राजसूय, षष्ठ चक्रवर्ण, सप्तम गोसव, अष्टम महावृष्टिक, नवम ब्रह्मदान, तदनन्तर प्राजापत्य, नागपक्षाश्रय, गोतर, हृयकान्त, मृगकान्त, मनोहर विष्णुक्रान्त, सर्वश्रेष्ठ सूर्यकान्त, मत्तकोकिल वादिन्, सावित्र अर्धसावित्र, सर्वतोभद्र, सुवर्ण, सुतन्द्र, विष्णु, वैष्णुवर, सागर, सभी जीवो के मन को हरनेवाला विजय, हंस को सर्वश्रेष्ठ हम लोग जानते हैं, तुम्वुरुप्रिय, मनोहर अषात्र्य——जो सभी गन्धर्वो द्वारा प्रशंसित, विशेषतया अलम्बुष को अभिमत एवं नारद को परम प्रिय है, जिसकी प्रशंसा भीमसेन ने नागरी के पास की थी, जिसके कारण वह उनका प्रिय हुआ – विकल, उपनीत, विनस, भागंवप्रिय, अभिरम्य, शुक्र, पुण्यप्रद पुण्यारक - ये सब गान्धार ग्राम के अन्तर्गत हैं । -

  • इदमधं नास्ति क. पुस्तके |