पृष्ठम्:वायुपुराणम्.djvu/७२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वायुपुराणम् पर्वतो हिमवान्नाम नानाधातुचिसूपितः । योजनानां सहस्राणि आयतोऽशोतिरुच्यते सिद्धचारणसंकीर्णः सिद्धचाचारणसेवितः । तत्र पुष्करिणी रम्या सुषुम्ना नाम विश्रुता दश वर्षसहस्राणि तत्र जातस्तु जीवति । श्राद्धं भवति चाऽऽनन्त्यं तस्यां दत्तं महोदयम् || तारयेच्च यदा श्राद्धं दशपूर्वान्दशापरान् ७०४ सर्वं पुण्यं हिमवतो गङ्गा पुण्या च सर्वतः । समुद्रगाः समुद्राश्च सर्वे पुण्याः समन्ततः एवमादिषु सर्वेषु श्राद्धं निर्वर्तयेद्बुधः । पूतो भवति स्नात्वा नु दत्त्वा दत्त्वा तथैव च शैलसानुषु तुङ्गेषु कन्दरेषु गुहासु च । उपद्वरनितम्वेषु तथा प्रश्रवणेषु च पुलिनेष्वापगानां च तथैव प्रभवे युगे । महोदधौ गवां गोष्ठे संगमेषु वनेषु च असंसृष्ठोपलिप्तासु हृद्यासु सुरभीषु च । गोमयेनोपलिप्तेषु विविक्तेषु गृहेषु च कुर्याच्छ्राद्धमथैतेषु नित्यमेव यथाविधि | प्रदक्षिणं दिशं गत्वा सर्वकामचिकोर्षक: एवमेतेषु सर्वेषु श्राद्धं कुर्यातदन्द्रितः । एवमेव तु मेधावा ब्राह्मी सिद्धिमवाप्नुयात् त्रैवर्ण्य विहिते स्थाने धर्मवर्णाश्रमे तथा | कोपस्थानस्य संत्यागात्प्राप्यते पितृपूजनम् ॥११४ ॥११५ ॥११६ ॥११७ ॥११८ ॥११६ ॥१२० ।।१२१ ॥१२२ ॥१२३ ॥१२४ चारणों के समूहों से वह पर्वत राज भरा पड़ा है। उसमें सुषुम्ना नामक एक परम मनोहर पुष्करिणी है, उसमे जन्म लेनेवाला प्राणी दस सहस्रो वर्ष जीवित रहता है, उसमे दिया हुआ श्राद्ध महान् उन्नति करनेवाला तथा अनन्तफल दायी होता है, उसमे श्राद्ध करके मनुष्य अपनी दस अगली और दस पिछली पोडियो को तारता है |११३-११६। हिमवान् पर्वत का प्रत्येक स्थल पुष्पदायी है, गगा में सर्वत्र पुण्य है। इसी प्रकार समुद्र में गिरने वाली अन्यान्य नदियाँ तथा स्वय समुद्र भी सर्वत्र श्राद्धकर्मों में पुण्यदायी कहा गया है | बुद्धिमान् पुरुष इन उपर्युक्त एव अन्यान्य पवित्र तीर्थों मे श्राद्धकिया सम्पन्न करे । पवित्रतीर्थो में स्नान एवं दान करके मनुष्य पवित्र हो जाता है ।११७-११८८ उच्च गिरिशिखर पर, कन्दरा एवं गुफाओं में पर्वतो की उपत्यकाओं एवं झरनों 'के समीप, नदियो के तटो, पर युगारम्भ को तिथियों, महासमुद्र के तट पर, गौओं की शाला मे, नदियों के संगम पर वनों मे, स्वच्छ लिपी पुती मनोहर पृथ्वी पर, गोवर से लिपे हुए एकान्त घर मे नित्य ही विधिपूर्वक श्राद्धकरना चाहिये | सभी मनोरथों को प्राप्ति का इच्छुक मनुष्य इन स्थानों पर श्राद्ध एवं प्रदक्षिण कर सफल होता है ।११९-१२२॥ सर्वदा इन्ही स्थानों में भालस्यादि छोड़कर सावधान मन से श्राद्ध करना चाहिये । इस प्रकार बुद्धिमान पुरुष ब्रह्मत्व की सिद्धि प्राप्त कर सकता है |१२३ | क्रोधादि को सर्वथा छोडने पर तीनों उच्च- वर्णो (ब्राह्मण, क्षत्रिय तथा वैश्य) से किये धर्म एवं वर्णाश्रम को मर्यादा से अनुमोदित विधि के अनुसार दान करने पर पितरो की पूजा का फल प्राप्त होता है | १२४१ पापात्मा भी इन उपर्युक्त पवित्र तीर्थों की यात्रा धैयं एवं श्रद्धा