पृष्ठम्:वायुपुराणम्.djvu/६९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६७६ वायुपुराणम् तस्य पुष्टि रथैश्वर्यमायुः संततिरेव च । विचित्रा भजते लक्ष्मीर्मोक्षं च लभते क्रमात् पापापहं पावनीयमश्वमेधफलं तथा । अश्वमेधफल ह्येतद्विजैः सत्कृत्य पूजितम् ॥ मन्त्रं वक्ष्याम्यहं तस्मादमृतं ब्रह्मनिसितम् देवताभ्यः पितृभ्यश्च सहायोगिभ्य एव च । नमः स्वधायै स्वाहायै नित्यमेव भवन्त्युत आद्यानसाने श्राद्धस्य त्रिरावतं जपेत्सदा । पिण्डनिर्वपणे चैत्र जपेदेतत्समाहितः ॥ पितरः क्षिप्रमायान्ति राक्षसाः प्रद्रवन्ति च पितृस्तत्त्रिषु लोकेषु मन्त्रोऽयं तारयत्युत | पठयमानः सदा श्राद्धे नियतं ब्रह्मवादिभिः राज्यकामो जपेदेवं सवा मन्त्रमतन्द्रितः | वीर्यशौचार्यसत्त्वं च श्रीरायुर्बलवर्धनम् प्रोयन्ते पितरो येन जप्येन नियमेन च । सप्ताचिषं प्रवक्ष्यामि सर्वकामप्रदं शुभम् अमूर्तानां ससुर्तानां पितॄणां दीप्ततेजसाम् । नमस्यामि सदा तेभ्यो ध्यानिभ्यो योगचक्षुषः इन्द्रादीनां जनवितारो भृगुमारीचयोस्तथा । सप्तर्योणां पितॄणां च तान्नमस्यामि कामदान् ॥१४ ॥१५ ॥१७ ॥१८ ॥१६ ॥२० ॥२१ ॥२२ नाम से विख्यात हैं, इन्ही पर लोक्य की स्थिति है। जो व्यक्ति इसका अनुष्ठान करता है, उसको पुष्टि, ऐश्वयं, दीर्घायु, संतति, प्रचूर लक्ष्मी तथा मोक्ष की क्रमशः प्राप्ति होती है। ब्राह्मणों से सरकार पूर्वक पूजित यह एक मंत्र समस्त पापो को दूर करनेवाला, परमपवित्र तथा अश्वमेध यज्ञ की फलप्राप्ति करानेवाला है, इसको वतला रहा हूँ, इस मंत्र की रचना ब्रह्मा ने की थी, यह अमृत मंत्र है |१३१५ | देवाताम्यः पितृभ्यश्च महायोगिम्य एव च । नमः स्वधायै भ्यदायै नित्यमेव भवन्तुन" अर्थात् ममस्त देवताओं, पितों, महायोगियों, स्वधा एवं स्वाहा — सबको हम नमस्कार करते हैं, ये सब नित्य ( शाश्वत ) फल प्रदान करनेवाले हैं। सर्वदा श्राद्ध के प्रारम्भ, अवस'न तथा पिण्डदान के समय इस मंत्र का समाहित (सावधान) चित्त होकर तोन वार पाठ करना चाहिये । इससे पितरगण शीघ्र ही वहाँ आ जाते हैं और राक्षसगण तुरत वहाँ से पलायन कर जाते हैं | १६-१७। ब्राह्मणो द्वारा श्राद्ध के अवसर पर पढ़े जाने पर यह मन्त्र तीनो लोकले मे पितरों का उद्धार करता है । राज्यप्राप्ति का अभिलापो इस मन्त्र का आलस्य रहित होकर सर्वदा पाठ करे | यह वोयं, पवित्रता, घन, सात्त्विकबल, लक्ष्मी, दीर्वायु, बल आदि को बढानेवाला मन्त्र है | जिस नियमपूर्वक जप करने से पितरगण प्रसन्न हो जाते हैं - ऐसे सभी मनोरयों को पूर्ण करनेवाले, शुभ फलदायी नामक मन्त्र को बतला रहा हूँ |१८-२०१ ‘अमूर्तानां समूर्तानां पितणां दीप्ततेजसाम्, नमस्यामि सदा तेभ्यो ध्यानिम्यो योगचक्षुपः । इन्द्रादीनां जनयितारो भृगु म रोचयोस्तथा, सप्तर्षीणां, पितॄणां च तान्नमस्यामि कामदान्, मन्वादोनां सुरेशानां सूर्याचन्द्रमसोस्तथा, तान्नमस्कृत्य सर्वान्वै पित्त-कुशलदायकान् । नक्षत्राणां चरादीनां पितृ नथ पितामहान् | द्यावा- पृथिव्योश्च तथा नमस्श्रामि कृताञ्जलिः | देवर्षीणां जनयिश्च सर्वलोक नमस्कृतान्, अभयस्य सदा दातॄन्नमस्येऽहं