पृष्ठम्:वायुपुराणम्.djvu/६६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्ततितमोऽध्यायः वैवस्वतं पितॄणां च च यमं राज्येऽभ्यषेचयत् । सर्वभूतपिशाचानां गिरिशं शूलपाणिनम् शैलानां हिमवन्तं च नदीनामथ सागरम् | गन्धर्वाणामधिपत चक्रे चित्ररथं तदा उच्चैःश्रवसमश्वानां राजानं चाभ्यषेचयत् । मृगाणामथ शार्दूलं गोवृषं च चतुष्पदाम् पक्षिणामथ सर्वेषां गरुडं पततां वरम् । गन्धानां मारुतं चैव भूतानामशरीरिणाम् शब्दाकाशबलानां च वायुं वलवतां वरम् | सर्वेषां दंष्ट्रिणां शेषं नागानामथ वासुकिम् सरीसृपाणां सर्पाणां नागानां चैव तक्षकम् | सागराणां नदीनां च मेघानां वर्षितस्य च ॥ आदित्यानामन्यतमं पर्जन्यमभिषिक्तवान् सर्वाप्सरोगणानां च कामदेवं तथैव च | ऋतूनामथ मासानामार्तवानां तथैव च पक्षाणां च विपक्षाणां सुमुहूर्तानां च पर्वणाम् । कलाकाष्ठाप्रमाणानां गतेरयनयोस्तथा ॥ गणितस्याथ योगस्य चक्रे संवत्सरं प्रभुम् ६४३ ॥८ 118 ॥१० ॥ ११ ॥१२ ॥१३ ॥१४ ॥१५ ॥१६ प्रजापतिर्वै रजसः पूर्वस्यां दिशि विश्रुतम् । पुत्रं नाम्ना सुधामानं राजानं सोऽभ्यषेचयत् पश्चिमस्यां (मायां) दिशि तथा रजसः पुत्रमच्युतम् । केतुमन्तं महात्मानं राजानं सोऽभ्यषेचयत् ॥१७ मनुष्याणामधिपति चक्रे वैवस्वतं मनुम् | तैरियं पृथिवी सर्वा सप्तद्वीपा सपत्तना ॥ यथाप्रदेशमद्यापि धर्मेण परिपाल्यते ॥१८ किया। पितरों के राज्यपद पर सूर्यपुत्र यमराज को अभिषिक्त किया। सभी भूतों एवं पिशाचों का स्वामित्व शूलपाणि शंकर को समर्पित किया |३-८ | पर्वतों का राज्यपद हिमवान् को, नदियों का सागर को तथा गन्धर्वो का चित्ररथ को दिया । अश्वों के राज्यपद पर उच्चैःश्रवा को अभिपिक्त किया, मृगों एवं गो, बैल तथा अन्य चतुष्पदो का राजा सिंह को बनाया । सभी प्रकार के पक्षियों का स्वामी पक्षधारियों में श्रेष्ठ गरुड़ को नियत किया । अशरीरी भूतों एवं गन्धों का स्वामी मारुत को बनाया । शब्द, आकाश, एव बल का स्वामी बलवानों मे श्रेष्ठ वायु को नियत किया। समस्त दंष्ट्राधारी सर्पों का स्वामित्व शेष को तथा नागों का स्वामी वासुकि को बनाया । सरीसृप, सर्प एवं नागों का स्वामी तक्षक को बनाया । समस्त सागरों, नदियों मेघों, वर्षा तथा आदित्य के स्वामित्व पर अन्यतम पर्जन्य को अभिषिक्त किया |६-१३। सभी अप्सरावृन्दों का स्वामी कामदेव को बनाया । ऋतुओं, मास, ऋतुओ मे होनेवाले कार्य विशेष पक्ष, विपक्ष, (?) मुहूर्त, पर्यो, कला, काष्ठा आदि के प्रमाण, दोनो अयनो की गणित एवं योग का स्वामी संवत्सर को बनाया । तदनन्तर प्रजापति ने पूर्वदिशा में सुविख्यात रज के पुत्र सुधामा को राजा बनाया | पश्चिम दिशा में रज के पुत्र महात्मा केतुमान अच्युत को राजा के पद पर अभिषिक्त किया। तदनन्तर मनुष्यों का अधिपति सूर्यपुत्र मनु को बनाया । आज भी ये अधिपति गण इन सातों द्वीपों एवं नगरादि से समन्वित समस्त पृथ्वी मण्डल मे अपने-अपने प्रदेशों में धर्म पूर्वक