पृष्ठम्:वायुपुराणम्.djvu/६४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६२० वायुपुराणम् सर्वानुभूतं शङ्खं च पिङ्गाक्षं भीरुमेव च । तथा मन्दरशोभि च पद्म चन्द्रप्रभं तथा मेघपूर्ण सुभद्रं च प्रद्योतं च महौजसम् । द्युतिमत्केतुमन्तौ च मित्रं मौलिसुदर्शनो चत्वारो विशतिश्चैव पुत्राः पुण्यजनाः शुभाः । जज्ञिरे मणिभद्रस्य ते सर्वे पुण्यलक्षणाः ॥ तेषां पुत्राश्च पौत्राश्च यक्षाः पुण्यजनाः शुभाः ॥१५५ ॥१५६ ॥१५७ ॥१५८ ॥१५६ ।।१६० विजज्ञे देवजननी पुत्रान्मणिवरात्मजात् । पूर्णभद्रं हेमरथं मणिमन्नन्दिवर्धनी कुस्तुम्बुरुं पिशङ्गाभं स्थूलकर्णं महाजयम् । श्वेतं च विपुलं चैव पुष्पवन्तं भयावहम् पद्मवर्णं सुनेत्रं च पक्षं बालं बकं तथा । कुमुदं क्षेमकं चैव वर्धमानं तथा दसम् पद्मनाभं वराङ्गं च सुवीरं विजयं कृतिम् । पूर्णनासं हिरण्याक्षं सुरूपं चैवमादयः पुत्रा मणिवरस्यैते यक्षा वै गुह्यकाः स्मृताः । सुरूपाश्च विरूपाश्च स्रग्विणः प्रियदर्शनाः तेषां पुत्राश्च पौत्राश्च शतशोऽथ सहस्रशः ॥१६१ ॥१६२ ॥१६३ ॥१६४ खशायास्त्वपरे पुत्रा राक्षसाः कामरूपिणः । तेषां यथा प्रधानान्वं वर्ण्यमानान्निबोधत लालाविः कुथनो भीमः सुमाली मधुरेव च । विस्फूजितो विद्युज्जिह्वो मातङ्गो धूत्रितस्तथा ॥१६५ चन्द्रार्कः सुकरो बुघ्नः कपिलोमः प्रहासकः | क्रीड: परशुनाभश्च चक्राक्षश्च निशाचरः ॥१६६ मन्दरशोभि, पद्म, चन्द्रप्रभ, मेघपूर्ण, सुभद्र, प्रद्योत, महोजस, द्युतिमान्, केतुमान् मित्र, मौलि और सुदर्शन थे । ये चौबीस पुत्र सदाचारी और पुण्यात्मा थे । मणिप्रभ के संयोग से इन पुण्यात्मा पुत्रों की उत्पत्ति हुई थी । इनके पुत्र पौत्रादि जो यक्ष हुये वे भी पुण्यकार्य करने वाले एवं सदाचारी थे । १५२ - १५७॥ देवजननी ने मणिवर के संयोग से जिन पुत्रों को जन्म दिया उनके नाम पूर्णभद्र, हेमरथ, मणिमतू, नन्दिवर्धन, कुस्तुम्बुरु, पिशङ्गाभ, स्थूलकर्ण, महाजय, श्वेत, विपुल, पुष्पवान, भयावह, पद्मपर्णं, मुनेत्र, यक्ष, बाल, बक, क़ुमुद, क्षेमक, वर्धमान, दम, पद्मनाभ, वराङ्ग, सुवीर, विजय, कृति पूर्णमास, हिरण्याक्ष सुरूप आदि थे । मणिवर के ये पुत्रगण गुह्यक के नाम से स्मरण किये जाते हैं । ये सब पुत्रगण सुन्दर स्वरूप वाले- कुछ कुरूप भी माला धारण करने वाले तथा देखने मे प्रिय लगने वाले थे । इनके पुत्रपौत्रादि की संख्या सैकड़ों से सहस्रो तक थी । खशा के अन्य पुत्रगण जो हुए वे इच्छानुमार रूप बदलने वाले राक्षस थे, उनमें जो प्रधान प्रधान थे उनका वर्णन में कर रहा हूँ, सुनिये ११५८-१६४। उनके नाम थे लालावि, कुथन, भीम, सुमाली, मधु, विस्फूजित, विद्युज्जिह्व, मातङ्ग धूत्रित, चन्द्रार्क, सुकर, बुघ्न, कपिलोम, प्रहासक, क्रोड, परशुनाभ, चक्राक्ष, निशाचर त्रिशिरा. शतदंष्ट्र, राक्षस तुण्डकेश, यक्ष, अफम्पन, दुर्मुख, और शिलीमुख ये सभी