पृष्ठम्:वायुपुराणम्.djvu/६१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५६८ वायुपुराणम् ततस्तेषां तु नामानि मातापुत्री प्रचक्नतुः । तत्कृते कर्मभिश्चैव मरुतो वै पृथक्पृथक् सत्त्वज्योतिस्तथाऽऽदित्यः सत्यज्योतिस्तथाऽपरः । तिर्यग्ज्योतिश्च सज्योतिर्ज्योतिष्मानपरस्तथा प्रथमस्तु गणः प्रोक्तो द्वितीयं से निबोधत | ऋतजित्सत्यजिच्चैव सुषेण: सेनजित्तथा सत्यमित्रोऽभिमित्रश्च हरिमित्रस्तथाऽपरः । गण एष द्वितीयस्तु तृतीयं मे निवोधत ऋतः सत्यो ध्रुवो धर्ता विधर्ताऽथ विधारयः | ध्वान्तश्चैव धुनिश्चैव ह्यूग्रो भीमस्तथैव च ॥ अभियुः साक्षिपश्चैदमाह्वयश्च गणः स्मृतः ईदृक्चैव तथाऽन्यादृग्यादृक्च प्रतिकृत्तथा । ऋक्तथा समितिश्चैव संरम्भश्व तथा गणः ईदृक्च पुरुषश्चैव अन्यावृक्षाच्च चेतसः । समितासमिवृक्षाच्च प्रतिवृक्षाच्च वै गणाः ( *मरुतिद्सरतश्चैव तथा देवो दिशोऽपरः । यजुश्चैवानुदृक्सामस्तथाऽन्यो मानुपोविशः ॥ दैत्या देवाः समाख्याताः सप्तैते सप्तका गणाः एते होकोनपश्चाशन्मरुतो नामतः स्मृताः । प्रसंख्यातास्तथा ताभ्यां दित्या चेन्द्रेण चैव हि कृत्वा तेषां तु नामानि दितिरिन्द्रमुवाच ह । वातस्कन्धं चरन्त्वेते मम पुत्राश्च पुत्रक | विचरन्तु च भद्रं ते देवैः सह ममाऽऽत्मजाः ॥१२२ ॥ १२३ ॥१२४ ॥१२५ ॥१२६ ॥१२७ ॥१२८ ॥१२६ ॥१३० ॥१३१ और पुत्र ने उन सबों का नामकरण संस्कार किया | इन्द्र के ( मा रोदी) (मत रोओ) इस कथन को लेकर उन सबों का नाम मरुत् गण पड़ा, उनके पृथक्-पृथक् नाम इस प्रकार हैं |१२०-१२२। सत्त्वज्योति, आदित्य, सत्य-ज्योति, तिर्यक् ज्योति, सज्योति और ज्योतिष्मान्- - प्रथम गण के मरुत् कहे गये हैं। अब दूसरे गणो की नामावली सुनिये ऋजित, सत्यजित् सुषेण, सेनजित्, सत्यमित्र, अभिमित्र और हरिमित्र - ये द्वितीय गण के मरुत् हैं. तृतीय गण को सुनिये |१२३-१२५॥ ऋत, सत्य, ध्रुव, घर्ता, विधर्ता, विधारय, ध्वान्त, घुनि, उग्र भीम, अभियु, साक्षिप आह्वय, ये दो गणों के मस्तु है। ईदृक् अन्यादूक, प्रतिकृत् यादृक् ऋक्, समिनि, संरम्भ ये पांचवें गण के मस्त है । ईदृक्, पुरुष, अन्यादृक्ष, चेतस्, समिता, समिवृक्ष, और प्रतिदृक्ष ये एक गण के मरुतू हैं | मरुतिद्, सरत, दिश, यजु, अनुदूक, साम, मानुषीविश, दैत्य, देव ये सात-सात के एक-एक गण है ।१२६-१२६। ये उपर्युक्त उनचास मरुत् गण के नाम से विख्यात हैं । इन्द्र ओर दिति ने इनकी गणना और नामकरण किया । इस प्रकार इन सबो के नामकरण हो जाने पर दिति ने इन्द्र से कहा, पुत्र | ये पुत्रगण उपर्युक्त वायु स्कन्धो मे विचरण करें, तुम ऐसा ही करो कि देवताओं के साथ ये मेरे पुत्रगण सुखपूर्वक

  • धनुश्चिह्नान्तर्गतग्रन्थः क. घ पुस्तकयोर्नास्ति ।