पृष्ठम्:वायुपुराणम्.djvu/५४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२२ वायुपुराणम् पञ्चमे त्वथ पर्याये मनोश्चारिष्णवेऽन्तरे | गणास्तु लुसमाख्याता देवतानां निबोधत अमृतात्माभूतरजोविकुण्ठाः ससुमेधसः | चरिष्णोस्तु शुभाः पुत्रा वसिष्ठस्य प्रजापतेः ॥ चतुर्दश च चत्वारो गणास्तेषां तु भास्वराः स्वप्नविप्रोऽग्निभासश्च प्रत्येतिष्ठामृतस्तथा । सुमतिर्वाविरावश्च वाचिनोदःस्रवास्तथा प्रविराशी च वादश्च प्राशश्चेति चतुर्दश | अमृताभाः स्मृताः होते देवाश्चारिण्णवेऽन्तरे मतिश्च सुमतिश्चैव ऋतसत्यौ तथैव च । आवृतिविवृतिश्चैव मदो विनय एव च जेता जिष्णुः सहश्चैव द्युतिमाञ्वसस्तथा । इत्येतानीह नामानि आगूतरजसां विदुः वृषभेत्ता जयो भीमः शुचिर्दान्तो यशो दमः | नाथो विद्वानजेयश्च कृशो गौरो ध्रुवस्तथा ॥ कीर्तितास्तु चिकुण्ठा वै सुमेधांस्तु निबोधत मेधा मेधातिथिश्चैव सत्यमेधास्तथैव च | पृश्निमेवाल्पमेधाश्च भूयोमेवादयः प्रभुः दोप्तिमेधा यशोमेधा स्थिर मेधात्तथैव च । सर्वमेधाश्वमेधाश्च मतिमेधाश्च यः स्मृतः ॥ मेधावान्मेधर्ता च कीर्तितास्तु सुमेधसः विभुरिन्द्रस्तदा तेषामासीद्विक्रान्तपौरुषः । पौलस्त्यो वेदबाहुश्च यजुर्नामा च काश्यपः ॥४४ ।।४५ ॥४६ ॥४७ ॥४८ ॥४ 1140 ॥५१ ॥५२ ॥५३ पृष्ठलोढ, ऋत, और ऋतबन्तु - ये तामस मनु के पुत्र कहे है | ठाव पाँचवे पर्याय कम से आगत चरिष्णु नामक मन्वन्तर में होने वाले सुप्रसिद्ध देवताओ के गणों को सुनिये ॥४१-४४। उस चरिष्णु नामक वमिष्ठ प्रजापति के अमृतात्मा, आभूतरज, विकुण्ठ और सुमेधा नाम विख्यात चार सुपुत्रगण थे। इन चारों सुप्रसिद्ध गणों में से एक-एक की संख्या चौदह थी । ये भास्कर नाम से भी ख्यात हैं | स्वप्न, विप्र, अग्नि, मास, प्रत्येतिष्ठ अमृत, सुमति वाविराव, उद श्रवा, प्रविराशी वाद और प्राग ये देवगण चारिष्ण नामक मन्वन्तर में अमृता नाम से विख्यात थे । मति, सुमति ऋत, सत्य आवृति, विवृति, मद्र विनय, जेता, जिष्णु, सह, द्युतिमान, और श्रव, ये नाम आभूतरज नामक गण के विख्यात है। वृषभेत्ता, जय, भीम शुचि, दान्त, दश, दम नाथ विद्वान, अजेय कुश, गौर, और, ध्रुव, ये विकुण्ठ नामक देवगण है अब सुमेधागण को सुनिये ।४५-५०१ मेधा मेघातिथि सत्यमेधा, पृश्निमेधा, अल्पमेघा भूयोमेधा प्रभृति ऐश्वयं- शाली, दीप्ति मेधा, यशो मेधा, स्थिरमेधा, सर्वमेधा, अश्वमेधा, प्रतिघसा, मेघावान और मेधहर्ता ये चौदह सुमेधा नाम से पुकारे जाते है | उन पाँचवें मन्वन्तर में उन देवगणो में परम पराक्रमी तथा पुरुषार्थी विभु नामक इन्द्र था । पुलस्त्य पुत्र वेदवाहु, कश्यप पुत्र यजु, अंगिरा पुत्रहिरण्यरोमा, भृगुपुत्र वेदश्री, वसिष्ठ पुत्र