पृष्ठम्:वायुपुराणम्.djvu/५४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्विषष्टितमोऽध्यायः हिरण्यरोमाङ्गिरसौ वेदश्रीश्चैव भार्गवः । ऊर्ध्ववाहुश्च वासिष्ठः पर्जन्यः पौलहस्तथा ॥ सत्यनेत्रस्तथाऽऽत्रेया ऋषयो रैवतान्तरे महापुराणसंभाव्यः प्रत्यङ्गपहरा शुचिः | बलबन्धुनिरामित्रः केतुभृङ्गो दृढव्रतः ॥ चरिष्णवस्य पुत्रास्ते पञ्चमं चैतदन्तरम् स्वारोचिषोत्तमश्चैव तामसो रैवतस्तथा । प्रियव्रतान्वया ह्यते चत्वारो मनवस्तथा षष्ठे खल्वथ पर्याये देवा ये चाक्षुषेऽन्तरे । आश्राः प्रसूता भाव्याश्च पृथुकाश्च दिवौकसः || महानुभावा लेखाश्च पश्च देवगणाः स्मृताः दिवौकसः सर्ग एष प्रोच्यते मातृनामभिः । अत्रेः पुत्रस्य नप्तार आरण्यस्य प्रजापतेः ॥ गणश्च तेषां देवानामेकको ह्यष्टकः स्मृताः अन्तरीक्षो वसुयो ह्यतिथिश्च प्रियव्रतः । श्रोता सन्ता सुमन्ता च आद्या होते प्रकीर्तिताः श्येनभद्रस्तथा पश्यः पथ्यनेत्रो महायशाः । सुमनाश्च सुवेताश्च रेवतः सुप्रचेतसः ॥ द्युतिश्चैव महासत्त्व: प्रसूत्याः परिकीर्तिताः विजयः सुजयश्चैव मनोद्यानौ तथैव च । सुमतिः सुपरिश्चैव विज्ञातोऽर्थपतिश्च यः ॥ भाव्या होते स्मृता देवाः पृथुकांस्तु निबोधत ५२३ ॥५४ ॥५५ ॥५६ ॥५७ ॥५८ ॥५६ ॥६० ॥६१ ऊर्ध्ववाहु, पुलहपुत्र पर्जन्य, तथा अत्रिपुत्र सत्यनेत्र – ये सात ऋषि उस रंवत नामक पाँचवें मन्वन्तर में थे । महापुराण संभाव्य-प्रत्यङ्ग परहा शुचि, बलबन्धु, निरामित्र केतुभृङ्ग, दृढव्रत - ये चरिष्णव के पुत्र थे - पाँचथे मन्वन्तर के वृत्तान्त का वर्णन कर चुका १५१-५५० स्वारोचिष, औत्तम, तामस और रैवत - ये चार मनु प्रियव्रत के वंश में उत्पन्न हुए है। अब पर्याय क्रम से छठे चाक्षुष नामक मन्वन्तर मे जो देवगण हो गये है उनका वर्णन कर रहा हूँ । आश्र, प्रसूत, भाव्य पृथुक और लेख ये पाँच महानुभाव देवगण उस मन्वन्तर के स्मरण किये गये है। देवताओं की यह सृष्टि माताओं के नाम से पुकारी जाती है । प्रजापति अत्रि के पुत्र आरण्य ऋषि के ये समस्त देवगण नाती माने गये हैं। उन देवताओं के पाँचो गणो मे एक-एक गण के अन्तर्गत आठ देवता स्मरण किये गये हैं |५६-५८ अन्तरिक्ष वसु. हय अतिथि, प्रियव्रत, श्रोता, मन्ता और सुमन्ता - ये आद्य के नाम से विख्यात है। श्येनभद्र, पश्य, महायशस्वी पथ्यनेत्र, सुमना, सुवेता, रेवत, सुप्रचेता, और महावलवान् द्युति- ये प्रसूति के पुत्रगण कहे गये है |५६-६० विजय, सुजय, मन, उद्यान, सुमति सुपरि, विसात, और अर्थपति - ये भाव्य नामक देवगण के नाम से विख्यात है, अव पृथुको को सुनिये । अजिष्ट,