पृष्ठम्:वायुपुराणम्.djvu/३४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चचत्वारिंशोऽध्यायः ३२६ ब्रह्मोत्तराः प्रविजया भार्गवा गेयमर्थकाः। प्राग्ज्योतिषाश्च मुण्डाश्च विदेहास्ताम्रलिप्तकाः । माला मगधगोविन्दाः प्राच्यां जनपदाः स्मृताः। १२३ अथापरे जनपदा दक्षिणापथवासिनः। पाण्डयाश्च केरलाश्चैव चौल्याः कुल्यास्तथैव च ॥१२४ सेतुका मूषिकाश्चैव कुमना वनवासिकाः। महाराष्ट्रा माहिषकाः कलिङ्गाश्चैव सर्वशः ॥१२५ अ (आ) भीराः सहचैषोका आटच्या वराश्च ये। पुलिन्दा विन्ध्यमूलीका वैदर्भा दण्डकैः सह॥१२६ पौनिका मौनिकाश्चैव अस्मका भोगवर्धनाः। नैणिकाः कुन्तला अन्भ्रा उद्भिद्रा नलकालिकाः ॥१२७ दक्षिणात्याश्च वै देशा अपरांस्तान्निबोधत । सूपकाराः कोलवना दुर्गाः कालीतलैः सह १२८ पुलेयाश्च सुरालाश्व रूपसास्तापसैः सह । तथा सुरसिताश्चैव सर्वे चैव परक्षराः १२६ नासिक्याद्याश्च ये चान्ये ये वै चान्तरनर्मदाः। भानुकच्छाः समाहेयाः सहसा शाश्वतैरपि ॥१३० कच्छेयाश्च सुराष्ट्राश्च आनर्ताश्चउँदैः सह । इत्येते संपरीताश्च शृणुध्वं विन्ध्यवासिनः ॥१३१ मालवाश्च करूषश्च रोकलाश्चोत्कलैः सह । उत्तमाण दशार्णाश्च भोजाः किष्किन्धकैः सह ॥१३२ तोसलाः कोसलश्चैव त्रैपुरा वैदिकास्तथा । सुरास्तुम्बुराश्चैव षडुरा निषधैः सह १३३ अनूपास्तुण्डिकेराश्च वीतिहोत्र हावन्तयः । एते जनपदाः सर्वे विन्ध्यपृष्ठनिवासिनः १३४ अतो देशान्प्रवक्ष्यामि पर्वताश्रयिणश्च ये । निगीरा हंसमार्गाः भुपणास्तङ्गणाः खसाः ॥१३५ मुण्ड, विदेह, ताम्रलिप्तक, माला, मगध ओर गोविन्द ।१२२१२३इसके बाद दक्षिण दिशा के देश और के निवासी ये-है–पाण्डय, केरल, चौल्य, कुल्य, सेतुक, मुषिक, कुमन. वनवासिक, महाराष्ट्र, माहिषक, कलिग आभीरसहचेषीक, आटव्य, वर, पुलिन्द, वन्ध्यमूलिक, वैदभं, दण्डक, निक, मौनिक, अस्मक, भोगवद्धन, मॅणिक, कुन्तल, अन्ध्र, उद्भिद और नलकलिका ।१२४-१२७। इतने तो दक्षिण दिशा के देश हुये, और जो अन्यदेश है उन्हे भी सुनिये-सूपकार, कौलवन, दुर्ग, कालीतक, पुलेय, सुराल, रूपस, तापस, सुरसित, परक्षर, और नासिक्य प्रभृति एवं इनके अतिरिक्त नमदानदी के तीरवर्ती अन्यान्य देश--भानुकच्छ, समाहेय, सहस, शाश्वत, कच्छीय, सुराष्ट्र, आनर्त, आउँद, और संपरीत । अब विन्ध्याचलस्थ देशों का नाम सुनिये ।१२८-१३१॥ मालवकर्षरोकल, , , , उकल, उत्तमण, दशार्ण भोज, किष्कान्धक, तोसलकोसल, त्रैपुर, वैदिक तुमुर, तुखार, षट्सुर, निषध, अनूप, तुडिकेर, वीतिहोत्र और अवन्ती। इतने ये देश विंध्याचल के पृष्ट देण मे अवस्थित है। है ।१३२१३४। इसके आगे अब हम पहाड़ी देशों को बताते है--निगीर, हसमाग भूषण, तङ्गण, खस, फा०-४२