पृष्ठम्:वायुपुराणम्.djvu/३४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३० ।१३६ कुशप्रावरणाश्चैव हूणा दर्वाः सहूदकाः । त्रिगर्ता मालवाश्चैव किरातास्तामसैः सह चत्वारि भारते वर्षे युगानि कवयो विदुः । कृतं त्रेता द्वापरं च कलिश्चेति चतुष्टयम् । तेषां निसर्ग वक्ष्यामि उपरिष्टन्निबोधत। १३७ इति श्रीमहापुराणे वायुप्रोक्ते भुवनविन्यासो पवचत्वारिंशोऽध्यायः ।।४५।। श्रथ षट्चत्वारिंशोऽध्यायः पुवनविन्यासः

  • सुत उवाच

एतच्छ त्व व तु ऋषय उत्तरं पुनरेव ते । शुश्रूषवा मुदा युक्ताः पप्रच्छुर्लोमहर्षणम् । ऋषय ऊचुः यच्च किपुरुषं वषं हरिवर्षे तथैव च । आचक्ष्व नो यथा तत्त्वं कीतितं भारतं त्वया २ कुशप्रावरण, हूण, दर्वे, सहूदक, त्रिगतं, मालव, किरात ओर तामस है । विद्वानो ने भारत वर्ष में कृतत्रेता, द्वापर और कलि नामक चार युग वताये है । इनका पूरा परिचय तथा स्ध्रभाव आदि का वर्णन बाद मे किया जायण ऐसा आप लोग समझिये ।१३५-१३७॥ श्री वायुमहापुराण का भूवन विन्यास नामक पैतालीसवां अध्याय समाप्त ॥४५॥ अध्याय ४६ सूतजी बोले-ऋषियों ने इस प्रकार उत्तर सुनकर आनन्द से युक्त से होकर कुछ और सुनने की इच्छा सै लोमहर्ष से पूछा ।१। ऋषिगण बोले-जिस प्रकार अपने भारतवर्ष के बारे में बताया है, उसी प्रकार किपुरुषवषं और

  • इदं नास्ति ग. ध. इ पुस्तकेषु ।