पृष्ठम्:वायुपुराणम्.djvu/३४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२८ अर्थपाश्च तिलङ्गश्च सगधाश्च वृकैः सह । मध्यदेशा जनपदाः प्रायशोऽमी प्रक्षीतताः १११ (*सह्यस्य चोत्तरार्धे तु यत्र गोदावरी नदी । पृथिव्यामिह कृत्स्नायां स प्रदेशो मनोरनः ॥११२ [+ तत्र गोवर्धनो नाम सुरराजेन निमितः )। रामप्रियार्थं स्वर्गोऽयं वृक्षा ओषधयस्तथा ।११३ भरद्वाजेन मुनिना तत्प्रियार्थेऽवतारिताः । अन्तःपुरवनोद्देशस्तेन जले भनोरमः] ११४ बहूका वाटधानाश्च आभीराः कालतोयकाः। अपरीताश्च शूद्राश्च पहलवाश्चर्मखण्डिकाः ।११५ गान्धारा यवनाश्चैव सिन्धुसौवीरभद्रकाः । शका ह्रदाः कुलिन्दाश्च परिता हारपूरिकाः ।।११६ रमट रङकटता केकया दशमानिकाः। क्षत्रियोपनिवेशाश्च वैश्यशूद्रकुलानि च ११७ काम्बोजा दरदाश्चैव बर्बराः प्रियलौकिकः । पीनाश्चैव तुषाराश्च पह्वा' वाढतदराः ।।११८ आत्रेयाश्च भरद्वाजाः प्रस्थलश्च कसेरुकाः । लम्पकाः स्तनपाश्चैव पीडिआ जुहुडैः सह ॥११e अपगाश्चालिभद्रश्च किरातानां च जातयः। तोमर हंसमार्गाश्च काश्मीरास्तङ्गणास्तथा ॥१२० चूलिकाश्चाहुकाश्चैव पूर्णदर्वास्तथैव च । एते देशा ह्,दीच्याश्च प्राच्यान्देशान्निबोधत ।।१२१ अन्ध्रवाकाः सुजरका अन्तगिरिबहिगिराः । तथा प्रबङचङ्गेयामालदा मालवfतनः ।।१२२ सतपथेश्वर, वरस, किस७ण, कुल्प, कुन्तल, काशिकोशल, तैलंग और मगध में वहनी हैं। मध्यम प्रदेश के देश प्रायः ये ही कहलाते हैं ।१०८-१११। सह्यपर्वत के उत्तरार्द्ध में जहाँ गोदावरी नदी बहती है, वह प्रदेश संपूर्ण पृथ्वी में मनोहर है। यहाँ इन्द्र ने गोवर्द्धन नामक स्वर्गपुर का निर्माण किया है । भरद्वाज मुनि ने रामचन्द्र की प्रिय कामना से वहाँ वृक्ष और ओषधियों को उगया है । वह वन रामचन्द्र के अन्तःपुर के उद्देश्य से बनाया गया है, अतः यह मनोहर वना है ।११२-११४ उत्तर की ओर इतने देश है-वालीक, वाटधान आभीर कालतोयक, अपरीत, शूद्र, पह्मव, चर्मखण्डिक, गन्धरयवन, सिन्धु, सौवीर, भद्रकशक, हद, कुलन्दि, परित, हारपूरिक, रमट, रङकटक, केकय, दशमानिक । ये क्षत्रियपनिवेश हैं । वंश्य-शूद्र कुलो से युक्त देश । कम्बोज, दरद, वर्वर, प्रियलकिक, पीन तुपार, पद्भव, , , भरद्वाज. वाह्यतोदरआत्रेय प्रस्थल, कसेरुक, लम्पाक, स्तनय, पीड़िक, जुहूड, अपग, अलिमद्र किरातजाति, तोमर, हंसमार्ग, काश्मीर तंगण, चुलक, आढक, और पूर्णदर्व हैं । पूर्व दिशा के देशो को सुनिये –११५१२१आन्ध्रवाकसुजरक अन्तगिरि, वहिगिरि, प्रॉग, वंगेय, मालद, मानवत, बहवोत्तरप्रविजय, ज्ञेयमर्थकप्राग्ज्योतिष , भार्गव, , ,

  • घनुश्चिह्नान्तर्गग्रन्थो ग. पुस्तके नास्ति । + धनुश्चिह्नान्तर्गग्रन्थो घ. पुस्तके नास्ति ।