पृष्ठम्:वायुपुराणम्.djvu/३३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रिचत्वारिंशोऽध्यायः ३१३ सूत उवाच भद्राश्वानां तथा चिह्न कीर्तितं कीर्तिवर्धनाः । तच्छुणुध्वं तु कार्येन सर्वसिद्धेरुदाहृतम् । ११ देवकूटस्य सर्वस्य प्रथितस्येह यत्परम् । पूर्वेण दिक्षु सर्वासु यथावच्च प्रकीतितम् १२ कुलाचलनां पदानां नदीनां च विशेषतः । तथा जनपदानां च यथादृष्टं यथाश्रुतम् १३ सैनलो वर्णमालाः कोरञ्जश्चाचलोत्तमः । श्वेतवर्णश्च नलश्च पञ्चैते कुलपर्वताः १४ तेषां प्रसूतिरन्येऽपि पर्वता बहुविस्तराः । कोटिकोटिः क्षितौ ज्ञेयाः शतशोऽथ सहस्रशः ॥ १५ तैविमिश्र जनपदैर्नानासत्वसमाकुलाः । नानाप्रकारजातीयास्त्वनेकनृपपालिताः १६ नामधेयैश्च विक्रान्तैः श्रीमद्भिः पुरुषर्षभैः । अध्यासित जनपदाः कीर्तनोयाल शोभिताः ।।१७ तेषां तु नामधेयानि राष्ट्राणि विविधानि च । गिर्यन्तरनिविष्टानि समेषु विषयेषु च १८ तथा सुमङ्गलाः शुद्धाश्चन्द्रकान्ताः सुनन्दनः। ब्रजका नीलमौलेयाः सौवीरा विजयस्थलाः ॥१६ महास्थलाः सुकामश्च महाकेशः पुरूर्धजाः । वातरंहः सोपमाः परिचयाः पराचकः. ॥२० संभवक्त्रा सैवालस्तनपास्तथा । कुमुदः शकिमुण्डाश्च उरसंकीर्णभौमकाः महानेत्राः २१ सोदका बत्सकाश्चैका वारह हारवसतः। शङ्काख्या भत्रिचन्द्राल उतरा हैमभौमज्ञः २२ सूतजी बोले-महायशस्वियों ! ऋषियों ! भद्राश्ववासियों को जो स्वरूप हमने । बताया है. उसे पहले सिद्ध ने जंसा कहा है, उसी के डीनुरूप हद विस्तार के साथ कहने है उसे आप सब सुनें । प्रसिद्ध देवकूट गिरि के पूर्व की ओर से चारों ओर वर्तमान पाँचों कुल पर्वतों, नदियों और देशों का वर्णन जैसा हमने देख और सुना है वैसा कह दिया है ।११-१३। शैवाल, वर्णमालाग्नकोरञ्ज, श्वेत और नील ये पाँच कुल पर्वत है। इनके सन्तान के रूप मे सैकड़ों हजारों ओर करोड़ों विशालविशाल पर्वत हैं। इन पर्वतों से युक्त कितने ही देश है जहाँ भतिभौनि की जातियें और जीव निवास करते है, जिसका पालन अनेक राजाओं द्वारा होता है ।१४-१६। उन देशों में कितने ही स्वनामधन्य बलविक्रमशल, श्रीमान्, पुरुषमृगव निवास करते ह जिनसे सुशोभित वे देश सर्वत्र प्रसिद्ध हो रहे है । पर्वतों के बीच मे सम और विषम स्थानों में स्थित उन विविध देशों के नाम इस प्रकार हैं—सुमङ्गल, शुद्ध चन्द्रकान्त, सुनन्दन व्रजक, नीलमौलेय सौवीरविजयस्थल, महास्थल, सुकाम, महाकैश, सुपूर्देज वातरहसोपासङ्ग, परिवाय, पराचक्रसमवक्र महानेत्र, चौवाल, स्तनप, कुमुद, शाकमुण्ड, उरःसंकीर्ण भौमत्र, योमक, वत्सक, वराह, हारवाहक शङ्, भाविमन्द्र, उत्तर हैमभौम, फा०-४०