पृष्ठम्:वायुपुराणम्.djvu/३३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१४ कृष्णभौमाः सुभौमश्च महाभौमश्च कीfतताः । एते चन्ये च विख्याता नानाजनपद मया ॥२३ ते पिवन्ति महपुण्यां महागङ्गां महानदीम् । आदौ त्रैलोक्यविख्यात शीता शीताम्बुवाहिनी ॥२४ तथा च हंसवसतिर्महचक्रा च निम्नगा । चक्रा वक्त्रा च कावी च सुरस चापगोत्तमा २५ शाखवती चेन्द्रनदी मेधा सङ्गारवाहिनी । कावेरी हरितोया च सोमावर्ती शतहद ।।२६ वनमाला वसुमती पम्पा पम्पावती शुभा । सुवर्णं पखवण च तथा पुण्या वपुष्मती ।।२७ मणिवप्रा सुवप्रा च ब्रह्मभागा शिलाशिनी । कृष्णतोया च पुण्योदा तथा नागनदी शुभा २८ शैवालिनी मणितटा क्षारोदा चरुणावती । तथा विष्णुपदी चैव महापुण्या महानदी २६ हिरण्यबाहिनी नीला स्कन्दमाला सुरावती । वासोक्षा च पताका च वेताली च महानदी ॥३० एता गङ्गा महानद्यो नायिकाः परिकीfततः। क्षुद्रनद्यस्त्वसंख्यातः शतशोऽथ सहस्रशः ३१ पूर्वद्वीपस्य वाहिन्यः पुण्यवत्यश्च कीfतताः । कीर्तनेनापि चैतासां पूतः स्यादिति मे गतिः ॥३२ समृढराष्टं स्फोतं च नानाजनपदाकुलम्। नानावृक्षवनोद्देशं नानानगसुवेष्टितम् ३३ नरनारीगणाकीर्णे नित्यं प्रमुदितं शिवम् । बहुधान्यवनोपेतं नानानृपतिपालितम् । उपेतं कीर्तनशतैर्नानारत्नाकराकरम् ३४ तस्मिन्देशे समाख्याता हेमशङ्खदलप्रभाः । कहाकाया महावीर्याः पुरुषाः पुरुषर्षभाः ॥३५ कृष्णभौम. सुभौम और महाभौम । इन देशों के अतिरिक्त वहाँ कितने ही दूसरे भी विख्यात देश है ।१७-२३॥ उन देशों के निवासी महापुण्या महानदी महगंगा का जल पीते है । वह मद्वगंगा पहले शीतलजल वाहिनी शता नाम से विख्यात थी ।२४गंगा की ही तरह वह और भी महानदियां हैं जो नायिका कहलाती हैं । जैसे-हंसवसति, महाचन, चक्र, वषत्रा, कांची. सुरसा, आपगोत्तमा, (खवती इन्द्रनदी मेघा, मङ्गारवहिनी कावेरी, सोमावर्ता, हरितोया, सुवर्णा, पंचवर्णा , वपुष्मती, मणिवप्रा. सुवप्रा, ब्रह्मभाग, शिलाशिनी, कृष्णतोया, पुण्योदा शतहदा, ॥२५-२६। वनमाला, वसुमती, पम्पा, पम्पावती. नागनदी, शैवालिनी, मणितटा, क्षारोदा, अरुणावती, विष्णुपदी, महापुण्या, महानदी, हिरण्यवाहिनी, नीला, स्कन्दमाला, सुरावती, घामोदा, पताका और वेताली । इनके अतिरिक्त वह सैकडों और क्षुद्र नदियाँ हैं ।२७-३१। पूर्व द्वीप में बहनेवली इन पुण्य नदियों को हमने कहा । इनके नामकीर्तन से लोग पवित्र हो जाते है ऐसी मेरी धारणा है । उस भद्राश्ववर्षे के राष्ट्र समृद्ध, स्फीतविविध जनपदों से युक्त है जिनमें विविध प्रकार के वृक्ष, घने वन और विविध पर्वत है । वहाँ की प्रसन्नमुख नरनारिय सदा मंगलोत्सव मनाया करती है । उस भद्राश्व वर्षे में सदा फलने-फूलने वाले कितने ही वन हैं, अनेक राजा राज्य कर रहे है और वहाँ बहुमूल्य-प्रशंसनीय रत्नों की अनेकों खदाने भी है। उस देश में सुवर्ण-कमल-दल के समान प्रभा धारण करने वाले पुरुष-पुंगव निवास करते है । वे पुरुष विशाल