पृष्ठम्:वायुपुराणम्.djvu/२९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७६ ३० ३१ महाभद्रस्य सरस उत्तरेपाणि श्रीमतः । ये मया पर्वतः प्रोक्तास्तान्वदिष्ये यथाक्रमम् शङ्कुकूटो महाशैलो वृषभो हंसपर्वतः । नागश्च कपिलश्चैव इन्द्रशैलश्च सानुमान् नीलः कनकशृङ्गाश्च शतशृङ्गश्च पर्वतः । पुष्पको मेघशैलश्च विराजश्चाचलोत्तमः । जारुधिश्चैव शैलेन्द्र इत्येते उत्तराः स्मृताः एतेषां शैलमुख्यानासन्तरेषु यथाक्रमम् । स्थाल्योऽह्यन्तरद्रोणश्च सरांसि च निबोधत ।।३२ ।।३३ इति श्रीमहापुराणे वायुप्रोक्ते भुवनविन्यासो नाम षत्रिशोऽध्यायः ।।३६।। अथ सप्तत्रिंशोऽध्यायः भुवनविन्यासः सूत उवाच शीतान्तस्याचलेन्द्रस्य कुसुजस्यान्तरेण तु । द्रोण्यो विहङ्गसंघुष्टा नानासत्त्वनिषेवितः ॥१ शोभासम्पन्न महाभद्र सरोवर के उत्तर मे जिन पर्वतों को हमने बताया है. उन्हें यथाक्रम से कहते है, सुनिये । महाशैल शंकुकूटवृषभ. हंसपर्वत, नाग, कपिल, सनुमान् इन्द्रशैल, नील, कनकशृङ्ग, पुष्पक, मेघशील, अचलोत्तम विराज और शैलेन्द्र जारुधि । उत्तर में स्थित इतने पर्वतों के नाम गिनाये गये हैं । इन पर्वतश्रेष्ठों के मध्य जितनी स्थली, अन्तद्रणी और सरोवर आदि है, उन्हें सुनिये ।३०-३३ श्रीवायुमहापुरणान्तर्गत भुवनविन्यास नामक छत्तीसवाँ अध्याय समाप्त ।।३६॥ अध्याय ३७ भुवन विन्यास सूतजी बोले-शीतान्त और कुमुब्ज पर्वतों के बीच एक द्रोणी ( घाटी ) है, जहाँ पक्षिगण कलनाद करते हैं और नाना भाँति के जीव निवास करते हैं ।१। यह तीन सौ योजन लम्बी और सौ योजन चौड़ी है ।