पृष्ठम्:वायुपुराणम्.djvu/२९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षत्रिशोऽध्यायः २७५ अंरुणोदं सरः पूर्वं दक्षिणं मानसं स्मृतम् । शोतोदं पश्चिमसरो महाभद्रं तथोत्तरम् ।।१६ अरुणोदं च पूर्वेण ये च शैलास्ततः स्मृतः । तान्कीर्यमानांस्तत्त्वेन शृणुध्वं विस्तरान्मम १७ शीतन्तश्च कुमुञ्जश्च सुवीरश्चाचलोत्तमः । विकको मणिशीलश्च वृषभश्चाचलोत्तमः १८ महानीलोऽथ रुचकः सबिन्दुर्मन्दरस्तथा। वेणुमांश्व सुमेधश्च निषधो देवपर्वतः १६ इत्येते पर्वतवरा अन्ये च गिरयस्तथा । पूर्वेण मन्दरस्यैते सिद्धवास उदाहृताः ५२० सरसो मानसस्नेह दक्षिण ये महाचलाः । ये कीfतता मया ते वे नामतस्तान्निबोधत १२१ शैलन्निशिश्वरश्चापि शिशिरश्चाचलोत्तमः। कलिङ्गश्च पतङ्गश्च रुचकश्च सानुमान् है।२२ ताम्रभश्च विशाखश्च तथा श्वेतोदरो गिरिः। समूलो विषधारश्च रत्नधारश्च पर्वतः २३ एकशृङ्गो महसूलो गजशैलः पिशाचकः । पञ्चशैलोऽथ कैलासो हिमवांश्चाचलोत्तमः १२४ इत्येते देनचरिता द्युत्कृष्टाः पर्वतोत्तमाः । दिग्भागे दक्षिणे प्रोक्ता मेरोरमरवर्चसः २५ अपरेण सितोदस्य सरसो द्विजसत्तमः । उत्तम ये महाशैलास्तान्प्रवक्ष्ये यथाक्रमम् २६ सुवक्षाः शिखिशैलश्च कालो वैदूर्यपर्वतः । कपिलः पिङ्गलो रुद्रः सुरसश्च महाचलः कुमुदो मधुमांश्चैव अञ्जनो मुकुटस्तथा। कृष्णश्च पाण्डरश्चैव सहस्रशिखरश्च ह। २८ पारिजातश्च शैलेन्द्रस्त्रिशूङश्चाचलोत्तमः। इत्येते पर्वतवरा दिग्भागे पश्चिमे स्मृताः। २e १२७ अरुणोद, दक्षिण में मानस, पश्चिम में शीतोद और उत्तर में महाभद्र नामक चार सरोवर है ।१६। अरुणोद सरोवर के पूर्व मे जो पर्वत आदि है, उनके तत्व का हम विस्तार से वर्णन करते है, सुनिये ।१७शीतान्त, कुपुञ्ज, सुवीर, विकङ्गमणिशीलकृष्ण, महानील सविन्दु, मन्दर, रेणुमान् सुमेध निषध और देवाचल । इतने तथा अन्यान्य और भी पर्वतगण मन्दर के पूर्व में वर्तमान है, जो सिद्धों के आवास हैं ।१८-२०॥ मानसरोवर के दक्षिण में जो पर्वत हैं, जिनके बारे में हम पहले कह चुके है. उनके भी नामों को सुनिये ।२१।। श्रीशिखरनगोत्तम शिशिर, कलिङ्ग, पतङ्ग रुचक. सानुमाच ताम्राभ विशाखश्वेतोदर, समूल, विषधार , रत्नधार, एकशृङ्ग, महामूल, गजशैल, पिशाचक, पंचशंल. कैलास और पर्वतश्रेष्ठ हिमवान् । ये उत्तम पर्वत देवस्वभाव के और ध ष्ठ कहे गये है और ये सब देवता के समान तेजस्वी मेल के दक्षिण में स्यित हैं ।२२-२४॥ ब्राह्मणो ! शीतोद सरोवर के अपर भाग में जो उत्तम पर्वत है, उनके सम्बन्ध में भी कहते है सुनिये । सुवक्षा, काल, वैदूर्यगिरि, , पिंगल, रुद्रसुरसकुमुद, अंजन, मुकुट, कृष्ण, , शिखिशैलकपिल, , , मधुमान पाण्डर, सहस्रशिखरपरिजात और शैलराज त्रिभृङ्ग। इतने ये श्रेष्ठ पर्वत पश्चिम दिशा मे है ।२५-२६॥