पृष्ठम्:वायुपुराणम्.djvu/२६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वात्रिंशोऽध्यायः २४५ इमं वंशं प्रजेशानां प्रहतां पुण्यकर्मणाम् । कीर्तयन्स्थिरकीर्तनां महतीं सिद्धिमाप्नुयात् ॥६१ इति श्रीमहापुराणे वायुप्रोक्ते देववंशवर्णनं नामैकत्रिंशोऽध्यायः ।।३१।। अथ द्वात्रिंशोऽध्यायः युगधर्माः वायुरुवाच अत ऊध्र्वं प्रवक्ष्यामि प्रणबस्य विनिव्यम् । ओंकारमक्षरं ब्रह्म त्रिवर्ण चऽऽदितः स्मृतम् ॥। १ यो यो यस्य यथा वर्णा विहतो दैवतास्तथा । ऋचो यचूंषि सामानि वायुरग्निस्तथाजस्लम् ।।२ वंश का कीर्तन करता है, वह महन् सिद्धि प्राप्त करता है ५६६१॥ श्रीवायुमहपुराण में देव-वंश-वर्णन नामरु एकतीसवाँ अध्याय सम|प्त ।३१॥ अध्याय ३२ युगधर्म घायु योले-इसके आगे अब हम प्रणव के सम्बन्ध में कहते हैं । ओंकार अक्षर ब्रह्म है । इसमें तीन वर्ण हैं । यह आदि में स्मरण किया जाता है ।१। जो जो जिसके वणं तथा देवता कहे गये हैं, वे भी ओंकार से ही उत्पन्न हुए । ऋक, यजुः और साम, वायु, अग्नि एवं जल भी ओंकार से उत्पन्न हुए ।२। उस अक्षर

  • नात्राध्यायपरिसमाप्तिः खर पुस्तके । जें जलमित्यन्तेऽध्यायपरिसमाप्तिदृश्यते ख. पुस्तके ।