पृष्ठम्:वायुपुराणम्.djvu/२५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रिंशोऽध्यायः २५८ ।।२५६ २६१ भूभुवस्वरितिश्चैव तथोत्पतिर्महेश्वरः। ईशानोद्वीक्षणः शान्तो दुदन्तो दन्तनाशनः २५७ ब्रह्मावर्त सुरावर्त कामावर्त नमोऽस्तु ते । कामबिम्बनिहर्ता च कणिकाररजःप्रियः मुखचन्द्रो भीममुखः सुमुखो दुर्मुखो मुखः । चतुर्मुखो बहुमुखो रणे ह्यभिमुखः सदा हिरण्यगर्भः शकुनिर्महोदधिः परो विराट् । अधर्मह महदण्डो दण्डधारो रणप्रियः ।।२६ गौतमो गोप्रतारश्व गोवृषेश्वरवाहनः । *धर्मकृद्धर्मचष्ट च धर्मो धर्मविदोत्तमः त्रैलोक्यगोप्ता गोविन्दो मानो भान एव च । तिष्ठंस्थिरव स्थाणुश्व निष्करूपः कस्प एव च ॥२६२ दुर्वारणो दुवषदो दुःसहो दुरतिक्रमः । दुर्धरो दुष्प्रकम्पश्च दुवदो दुर्जयो जयः शशः शशाङ्कः शमनः शीतोष्णं दुर्जराऽथ तृट् । आधयो व्याधयश्चैव व्याधिह व्यधिगश्च ह ॥२६४ सह्यो यज्ञो मृगव्याधो व्याधीनमकरोऽकरः। शिखण्डं पुण्डरीकाक्षः पुण्डरीकावलोकनः ॥२६५ दण्डधरः सदण्डव दण्डमुण्डविभूषितः । विषपोऽमृतपश्चैव सुरापाः क्षीरसोमपः २६६ मधुषश्चज्यपश्चैव सर्वपश्च सहब्बः। वृषश्श्वबाह्वो वृषभस्तथा वृषभलोचनः २६७ वृषभश्चैव विख्यातो लोकानां लोकसत्कृतः । चन्द्रादित्यौ चक्षुषी ते हृदयं च पितामह ।। अग्निरापस्तथा देवो धर्मकर्मप्रसfधतः २६८ ॥२६३ महेश्वर, ईशान, उंद्वीक्षण, शान्त, दुदन्त, दन्तनशन, ब्रह्मावर्त, कामावतं, सुरावर्त, कामविम्वनिहत, कणिका, रजप्रय, मुखचन्द्र भीममुखसुमुख, दुर्मुखमुखचतुर्मुखबहुमुखसदा रणभिमुख, हिरण्यगर्भ, शकुनि, महोदधि, पर विराट्अधर्महा, महादण्ड, दण्डधार, रणप्रिय हैं ।२५४-२६०। आप गौतम, गोप्रतार, गोवृषेश्वरवाहन, घर्मकृत्, धर्मस्रष्टा, धर्म, घर्मविदउत्तम, त्रैलोक्यगोप्ता, गोविन्द, मानद, मान, तिष्ठन् स्थिर, स्थाणुनिष्कम्प, कम्प, हूवरण, हुँवषद, दुसह, दुरतिक्रम, दुर्घर, दुष्प्रकम्प, डुवद, दुर्जय, जय, शत्र, शशाक शमन, शीतोष्ण, दुर्जरा, तृट्, आधि, व्यrfध, व्याधिहा, व्याधिग, सह्य, यज्ञ, मृग-प्रध, व्याधि- आकर, अकर, णिखण्डी, पुण्डरीकाक्ष, पुण्डरीकावलोकन है ।२६१-२६५। आप दण्डधर, सदण्ड, दण्ड-मुण्डु विभूषित, विषप, अमृतप, सुरप, क्षीरसोमप, मधुप, आज्यप, सर्वप, महाबल, वृषाश्ववाह्य, वृषभ, वृषभलोचन, विख्यातवृषभ और लोकसस्कृत हैं । चन्द्र ओर आदित्य आपके नयन है तथा पितामह आपका हृदय है ।२६६-२६७६ । अग्नि, जल, देव, धर्मकर्म-प्रसाधित है । ब्रह्मा, गोविन्द, पुराण और ऋपि आदि आपके

  • इदमर्घ नास्ति ख ग घ. पुस्तकेषु ।

फा०