पृष्ठम्:वायुपुराणम्.djvu/२५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३२ सुपर्णं च तथा ब्रह्म यजुषां शतरुद्रियम् । पवित्राणां पवित्रं च मङ्गलानां च मङ्गलम् । २४४ गिरिः स्तोकस्तथा वृक्ष जीवः पुङ्गल एव च) । सत्त्वं त्वं च रजस्त्वं च तमश्च प्रजनं तथा ।२४५ प्राणोऽपानः समानश्च उदानो व्यान एव च। उन्मेषश्चैव मेषश्च तथा म्भितमेव च १२४६ लोहिताङ्गो गदी दंष्ट्री महावक्त्रो महोदरः। शुचिरोमा हरिछ्मश्रुरूध्र्वकेशास्त्रिलोचनः ।।२४७ गीतवादित्रनृत्याङ्गो गीतवादनकप्रियः । मत्स्यो जली जलो जल्यो जवः कालः कली कलः ॥२४८ निकालश्च सुकालश्च दुष्कालः कालनाशनः । मृत्युश्चैव क्षयोऽन्तश्च क्षमापायकरो हरः २४e संवर्तकोऽन्तकश्चैव संवर्तकबलाहकौ । वटो घटीको घण्टीको चूडालोलबलो बली २५० ब्रह्मकालोऽग्निवक्त्रश्च दण्डी मुण्डी च दण्डधक । चतुर्युगश्चतुर्वेदश्चतुर्दैत्रश्चतुष्पथः चतुराश्रमवेता च चातुर्वर्थंकरश्च ह । क्षराक्षरप्रियो धूतगण्योऽगण्यगणाधिपः २५२ रक्तमाल्याम्बरधरो गिरिशो गिरिकप्रियः । शिल्पीशः शिल्पिनां श्रेष्ठः सर्वशिल्पप्रवर्तकः २५३ भगनेत्रान्तकश्चन्द्रः पूष्णो दन्तविनाशनः।+ स्वाहा स्वधा वषट्कार नमस्कार नमोऽस्तु ते । गूढावर्तश्च गूढश्च गूढप्रतिनिषेविता २५४ तरणस्तारकश्चैव सर्वभूतसुतरणः। धाता विधाता सत्त्वानां विधाता धारणो धरः ।।२५५ तपो ब्रह्मा च सत्यं च ब्रह्मचर्यमथाऽऽर्जवम् । भूतात्मा भूतकृद्भूतो भूतभव्यभवोद्भवः ॥२५६ २५१ , मङ्गल, गिरि, स्तोक, वृक्ष, जीव, पुङ्गल, सत्व, रज, तम, प्रजन हैं ।२४१-२४५। आप प्राण, अपान, समान, उदान, व्यान, , जूम्भित, लोहिताङ्गगदी, महावक्त्र, महोदर, शुचिरोमाहरिश्मश्रु उन्मेषमेष, , दंष्ट्री, ऊध्र्वकेश, त्रिलोचन गीतवादित्रनृत्याङ्गगीतवदनकप्रिय, मत्स्य, जली, जल, जल्य, जव, कालकली कल निकालसुकाल, दुष्काल, कालनाशन, मृत्यु, क्षयअन्त, क्षमापायकर, हर, संवर्तकअन्तक, संवर्तक, वलाहक वट, घटिक, घटण्टीक, चूड़ाल, वल, वली, है ।२४६-२५०। आप नह्यकाल, अग्निवन्न, दण्डी, मुण्डी, दण्डधृक्। चतुर्युग, चतुर्वेद, चतुर्दैत्र, चतुष्पथ, चतुराश्रमवेत्ता, चातुर्वण्यंकर, क्षराक्षरश्रियधूर्त, अगण्य, अगण्यगणाधिप रक्तमाल्याम्बरधर, गिरिश, गिरिकप्रिय, शिल्पीश, शिल्पिश्रेष्ठ, सर्वशिल्पप्रवर्तक, भगनेत्रान्तक, चन्द्र, पूषा के दाँत का विनाश करने वाले, स्वाहा, स्वधा, वषट्कार और नमस्कार हैं; आपको नमस्कार है ।२५१-२५३३। आप गूढ़ावतं, गूढ़, प्रतिनिषेवित, तरण, तारक, सर्वभूतसुतारण, धाता, विधाता, सत्त्वविधाता, घारण, घरतप, ब्रह्म, सत्य, ब्रह्मचर्यं, आर्जव, भूतात्मा, भूतकृत्, भूत, भूतभव्य, भवोद्भव, भूः भुवः स्वः इति, उत्पत्ति, +इदमर्घ नास्ति क. पुस्तके ।