पृष्ठम्:वायुपुराणम्.djvu/२२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रिशोऽध्यायः २७६ देवासुरमनुष्याणां दृष्ट्वा देवोऽभ्यभाषत। पितृवन्मन्यमानस्य जज्ञिरे वोपयक्षिताः ॥३ मध्वादयः षडुतवस्तान्पितृम्परिचक्षते । ऋतवः पितरो देवा इत्येषा वैदिकी श्रुतिः ।४ मन्वन्तरेषु सर्वेषु ह्यतीतानागतेष्वपि । एते स्वायंभुवे पूर्धमुत्पन्ना ह्यन्तरे शुभे ५ अग्निष्वात्ताः स्मृता नाम्ना तथा बहिषदश्च वै। अयज्वानस्तथ तेषामासन्वै गृहमेधिनः । । अग्निष्वात्ताः स्मृतास्ते वै पितरोऽनाहिताग्नयः ६ यज्वानस्तेषु ये ह्यासन्पितरः सोमपीथिनः । स्मृता बहिषदस्ते वै पितरस्त्वग्निहोत्रिणः । ऋतवः पितरो देवाः शास्त्रेऽस्मिन्निधयो मतः मधुमाधवौ रसौ ज्ञेयौ शुचिशुक्रौ तु शुष्मिणौ । नभश्चैव मभस्यश्व जीवावेतावुदाहृतौ इषश्चैव तथोर्जश्च सुधावन्तावुदाहृतौ । सह(हे)श्चैव सहस्यश्च मन्युमन्तौ तु तौ स्मृतौ । तप(प)श्चैव तपस्यश्च घोरावेतौ तु शैशिरो कालावस्थास्तु षट्तेषां मासख्या वै व्यवस्थिताः । त इमे ऋतवः प्रोक्ताश्चेतनाचेतनास्तु वै ॥१० ऋतवो ब्रह्मणः पुत्र विज्ञेयास्तेऽभिमानिनः । मासर्घमासस्थानेषु स्थानं च ऋतवोर्तवः ॥११ स्थानानां व्यतिरेकेण ज्ञेयाः स्थानभिमानिनः। अहोरात्रं च मासाश्च ऋतवश्चायनानि च ।१२ ७ ।।८ । है ।२। भगवान् ब्रह्मा ने देव, असुर और मनुष्यों को देख कर कहा-हेम सभी के पितातुल्य है । उसी समय वसन्त आदि पितरतुल्य षड्ऋतुओं का उदय हुआ। इन्ही ऋतुओं को पितर कहा जाता है । वसन्त ऋतु पितृदेव है, यह वैदिकी श्रुति है ।३४। स्वायम्भुवादि सभी अतीत और अनागत मन्वन्तरो मे पितृगण उत्पन्न होते है । इनके नाम अग्निष्वात्ता और वहषत् हैं । इनमें कुछ गृहमेधी और अयज्वा ( यज्ञ नही करने वाले ) हैं । अग्निष्वात्ता नाम के पितर अनाहिताग्नि अर्थात् अग्नि से सम्पर्क न रखने वाले है |५-६। पितरों के बीच जो यज्वा ओंर सोमपीथी है वे बहषद् पितर अग्निहोत्री है । 'ऋतुगण ही पितरदेव है, यह शास्त्रो का निश्चित मत है (७। चैत्रवैशाख रस, ज्येष्ठ-आषाढ़ ग्रीष्म, श्रवण-भाद्रपद जीव, अ भिवन-कातिक सुधा, मार्गशीर्षपौष मन्यु, माघफाल्गुन घोर शिशिरकहे जाते है । मासानुरूप पड् ऋतुओं की यही कालव्यवस्था हुई । ये ऋतुगण चेतन एव अचेतन कहे जाते है ।८१०। ऋतुगण ब्रह्मा के अभिमानी पुत्र कहे गये हैं । काल में मासार्धे ऋतुगण आतंव रूप में परिणत होते हैं और नियत स्थान पर रहने के कारण स्थानाभिमानी होते है । अहोरात्र, मास, ऋतु, अयन, संवत्सर आदि अवस्था के अभिमानी काल के अवयव है । निमेष, कला, काष्ठा , मुहूत फा०-२७