पृष्ठम्:वायुपुराणम्.djvu/२२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०८ वऍपुराणमं इत्येष विनयोऽग्नीनां मया प्रोक्तो यथातथम् । विस्तरेणाऽऽनुप्राव्य च पित्तूण वक्ष्यते ततः ॥४e इति श्रीमहापुराणे वायुप्रोक्तेऽग्निवंशवर्णनं नामैकोनत्रिशोऽध्यायः ॥२६॥ अथ द्वादशोऽध्यायः अन्यEण सूत उवाच ब्रह्मणः सृजतः पुत्रान्पूर्वं स्वायंभुवेऽन्तरे । अस्यांसि जज्ञिरे तनि मनुष्यासुरदेवताः पितृवन्मन्यमानस्य जज्ञिरे पितरोऽस्य वै । तेषां निसर्गः प्रागुक्तो विस्तरस्तस्य वक्ष्यते १ ॥२ अनागत देवों के साथ अनागत अग्नि । हमने यह यथाप्रकारः अग्नियों का निर्णय किया । अब क्रमपूर्वक वितरों का विस्तार पूर्वक वर्णन करते हैं ।४७-४८॥ श्री वायुमहापुराण का अग्नि वर्णन नामक उनतीसर्वा अध्याय समाप्त ।२६।। अध्याय ३० दक्षशाप-वर्णन सतजी बोले—स्वायम्भुव मन्वन्तर में भगवान् प्रजापति जब पहले प्रजा की सृष्टि करने लगे, तब पहले जल फिर देव, असुर और मनुष्यों की सृष्टि हुई ।१। अपने को पिता की तरह मानने वाले ब्रह्मा से पितरगण उत्पन्न हुये । इनकी सृष्टि के सम्बन्व में पहले कुछ कहा जा चुका है। अब विस्तारपूर्वक कह रहे