पृष्ठम्:वायुपुराणम्.djvu/२२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकोनत्रिंशोऽध्यायः २०७ ४० पाकयज्ञेष्वभिमानी सोऽग्निस्तु संचमः स्मृतः । पुत्रश्च सवनम्याग्नेरभृतः स महाशयाः ३८ विविचिस्त्वद्भुतस्यापि पुत्रोऽग्नेः स महान्स्मृतः । प्रायश्चित्तेऽथ भीमानां हुतं भुङ्क्तः हविः सवाu३e विविचेस्तु सुतो ह्यर्धे योऽग्निस्तस्य सुतास्त्विमे । अनीकवान्वसृजवांश्च रक्षोहा पितृकृत्तथा । सुरभिर्वसुरत्नादो प्रविष्टो यश्च रुक्मवान् शुचेरग्नेः प्रजा वृषा वह्नयस्तु चतुर्दश । इत्येते वह्नयः प्रोक्ताः प्रणीयन्तेऽध्वरेषु ये ४१ आदिसर्गे ह्यतीता वै यामैः सह सुरोत्तमैः । स्वायंभुवेऽन्तरे पूर्वमग्नयस्तेऽभिमानिनः ॥४२ एते विहरणयास्तु चेतनाचेतनेष्विह । स्थानाभिमानिनो लोके प्रागासन्हव्यवाहनः। ४३ काम्यनैमित्तिकाजस्र ध्वेते कर्मस्ववस्थिताः। पूर्वमन्वन्तरेऽतीते शुक्लैर्यामैः सुतैः सह । देवैर्महात्मभिः पुण्यैः प्रथमस्थान्तरे मनोः इत्येतानि मयोक्तानि स्थानानि स्थानिनश्च ह। तैरेव तु प्रसंख्यातमतीतानागतेष्वपि मन्वन्तरेषु सर्वेषु लक्षणं जातवेदसाम् । सर्वे तपस्विनो ह्य ते सर्वे ह्यवभृथास्तथा ॥ प्रजानां पतयः सर्वे ज्योतिष्मन्तश्च ते स्मृतः । ४६ स्वारोचिषादिषु ज्ञेयाः सावर्यन्तेषु सप्तसु । मन्वन्तरेषु सर्वेषु नानारूपप्रयोजनैः वर्तन्ते वर्तमानैश्च देवैरिह सहाग्नयः । अनागतै : सुरैः सार्ध वर्तन्तेऽनागताश्मयः I४४ ॥४५ ॥४७ ॥४६ वे संवन कहलाते हैं। सवन के पुत्र महा यशा अद्भूत है । अद्भुत अग्नि के पुत्र महाविविचि हैं । ये प्रायश्चित्त होम में हुत हवन का भक्षण करते है । विविचि के अ हैं और अर्क के पुत्र अनीकवान्, वासृजवान्रक्षोहा, पित्तकृत और सुरभि हैं । यही स्वर्णवर्ण सुरभि अग्नि धन, रत्नादि में ज्योति रूप से प्रविष्ट हैं ।३८-३k। ये सभी शुचि अग्नि के सन्तान हैं और संख्या में चौदह है ।४०। ये सभी वह्नि कहल। हैं और यज्ञ में प्रयुक्त होते है । जो सभी अभिमानी अनि अतीत स्वायम्भुव मनु के समय आदि सर्ग में याम वेदों के साथ बीत गये है, वे विहरणीय अग्नि कहलाते है । ये चेतनाचेतन सव में स्थिर है ।४१-४२६। पहले ये काम्य, नैमित्तिक और नित्य कर्म में स्थित रहकर स्थानाभिमानी हव्यवाहन थे एवं पूर्वं मन्वन्तर के बीत जाने पर प्रथम मनु के अधिकारकाल में पुण्यशाली महात्मा उज्ज्वल याम देवों के साथ स्थित थे। यह मैंने स्थानधारियों के स्थानों को कहा । अतीत और अनागत सभी मन्वन्तरों में अग्नियों का लक्षण इसी प्रकार कहा गया है। ये सभी तपस्वी अवभृथ, प्रजाओं के पति और ज्योतिष्मान् है ।४३-४६। स्वारोचिष मनु -के समय से सावण मनु के अधिकार तक सातों मन्वन्तरों में नाना प्रयोजनवश वर्तमान देवों के साथ अग्नि निवास करते हैं और