पृष्ठम्:वायुपुराणम्.djvu/२०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षविंशोऽध्यायः १८६ I७ ८ ॥६ एतद्युप्ततमं लोपेते यस्मां त्वं परिपृच्छ । तत्सर्वं शृणु गधेय उच्यमानं यथाक्रमम् पुरा हो पंखे धृत्ते दिव्ये वर्षसहरहे। स्त्रष्टुम्नायः प्रजा न चिन्तयामास दुःखितः तस्य चिन्तयमानस्य शाङीतः कुञ्जरः। दिव्यगन्धः सुपेक्षी दिव्य शुतिमुदीरयन् । अशब्दस्पर्शरूपां तापगन्धां रसवजितास् । शृति ऋ दीरयन्देवो यामदिन्यच्चतुर्मुखः ततस्तु ध्यानसयुक्तस्तप आस्थाय भैरवस्। चिन्तयामास मनसt त्रितयं को न्वयं त्विति । १० तस्य चिन्तयमानस्य प्रादुर्भूतं तदक्षरम् । अशब्दस्पर्शरूपं च रसगन्धबिदजतम् ११ अथोत्तमं स लोकेषु स्वसूतं चापि पश्यति । ध्यायन्वै र तदा वेदश्यैनं पश्यते पुनः १२ ते श्वेतमथ रक्तं च पीतं कृष्णं तदा । पुः। वर्णस्थं तव न च नपुंसकम् पश्येदेन च स्त्री ।।१३ तत्सर्वं सुचिरं ज्ञात्वा चिन्तयहि तदक्षरम् । तस्य चिन्तयानस्य कण्ठादुत्तिष्ठतेऽक्षरः ॥१४ एवमत्रो महघोषः श्वेतवर्णः सुनिवर्सलः। स हरो भवेद्वेदः अ(वो ह्य)क्षरं वै महेश्वरः ।१५ ततश्चिन्तयमानस्य त्वक्षरं वै स्वयंभुवः। प्रादुर्भूतं तु रक्तं तु स देवः प्रथमः स्मृतः १६ ऋग्वेवं प्रथमं तस्य त्वग्लिीले पुरोहितम् । एतां दृष्ट्वा ऋी ब्रह्मा चिन्तयामास वै पुनः । तदक्षरं महातेजाः किमेतदिति लोककृत् १७ तस्य चिन्तयमानस्य तस्मिन्नथ महेश्वरः। द्विमात्रमक्षरं जने ईरित्वेन द्वित्रिकम् १८ पहले जब दिव्य हजार वर्ष पर्यन्त जगत् एकार्णवाकार था, तब प्रजा की सृष्टि करने की अभिलाषा से ब्रह्मा दुखी होकर चिन्ता करने लगे । उनके चिन्ता करते ही एक कुमार उत्पन्न हुआ । वह दिव्यगन्धी और सुधापेक्षी था, जो दिव्य श्रुति का उच्चारण कर रहा था |५-4 चतुर्मुखं ब्रह्मा ने तब अशब्द स्पर्शरूपा, अगन्धा और रसवजिता श्रुति का उच्चारण करके उसे प्राप्त किया। फिर वे ध्यान लगाकर भयङ्कर तप करने लगे और चिन्ता करने लगे कि यह कुमार कौन है और इसके द्वारा उच्चारित यह त्रिमूर्ति क्या है ? उनके चिन्तन करते ही शब्द स्पर्धा रूप रस गन्ध रहित अक्षर प्रादुर्भूत हुआ। इनके बाद ब्रह्मा ने लोक में अक्षर और अपनी मूर्ति का दर्शन दिया ।-१११ व्यान कते हुये ब्रह्मा ने फिर देखा कि देवरबरूर अक्षर श्वेत, कृष्ण, रक्त और पीत है और वह न स्त्री है न नपुंगर (१ -१ । उन सम्पूर्ण अक्षरों को अरु की भी तरह जान कर ब्रह्मा चिन्ता कर रहे थे कि उनके कण्ठ से एकमात्रमहाघोष मनिर्मल ५ीतवर्ण अक्षर प्रयाट हुआ । यही अक्षर ओंकार, वेद या साक्षात् महेश्वर था ।१५। भगवान् स्वयम्भू फिर अक्षर-विषयया चिर्ता करने लगे, तो एक रक्त अक्षर उत्पन्न हुआ । यही रक्त अक्षर आदि देवता और ऋग्वेद का आदि मन्त्र 'अग्निमीले पुरोहितम्’ कहलाता है । इस ऋचा को देखकर ब्रह्मा फिर चिन्ना करने लगे कि यह बंया है ?