पृष्ठम्:वायुपुराणम्.djvu/२०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६० २१ २२ ततः पुनावमात्रं तु चिन्तयामास चाक्षरम् । प्रादुर्भूतं च रक्तं तच्छेदने गृह्य सा यजुः १६ इषे त्वोर्जे त्वा वायवः स्थ देवो वः सविता *पुनः। ऋग्वेद एकमात्रस्तु द्विमात्रस्तु यजुः स्मृतः ।२० ततो वेदं द्विमात्रं तु दृष्ट्वा चैव तदक्षरम् । द्विमात्रं चिन्तयन्ब्रह्मा त्वदरं पुनरीश्वरः तस्य चिन्तयमानस्य ओंकारः संबभूव ह । ततस्तदक्षरं ब्रह्म ओंकारं समचिन्तयत् अथापश्यत्ततः पीतामृचं चैव समुत्थिताम् ।+अग्न आयाहि वीतये गृणानो हव्यदातये ॥२३ ततस्तु स महातेजा दृष्ट्या बेदनुपस्थितान् । चिन्तयित्वा च भगवांस्त्रिसंध्यं यत्त्रिरक्षरम् ।। त्रिवर्ण यत्त्रिषवणमोक्षारं ब्रह्मसंज्ञितम्। २४ ततश्चैव त्रिसंयोगादिवर्णं तु तदक्षरस् । (x'लक्ष्यालक्ष्यप्रदृश्यं च सहितं त्रिदिदं त्रिकम् ॥।२५ त्रिमात्रं त्रिपदं चैव त्रियोगं चैव शदतम् ।) तस्मात्तदक्षरं ब्रह्मा चिन्तयामास वै प्रभुः ॥२६ तस्मात्तदक्षरं सोऽथ ब्रह्म रूपं स्वयंभुवः। चतुर्दशसुखं देवं पश्यते दीप्ततेजसम् । । तमोंकारं स कृत्वाऽऽदौ विनेयः स स्वयंभुषः २७ चतुर्मुखत्तस्मादजायन्त चतुर्दश । नानावर्णाः स्वरा दिव्यमद्य तच्च तदक्षरम् २८ लोकनिर्माता तेजस्व ब्रह्मा इस प्रकार चिन्ता कर रहे थे कि, प्रभुत्व सम्पन्न द्विमात्र अक्षररूप महेश्वर आविर्भूत हुये ।१६१८। फिर वे द्विमात्र अक्षर विषयक चिन्ता करने लगे कि, ऋछंदयुक्त रक्ताक्षर यजुः प्रकट हुआ। जिसके आदि में "इषे त्वोर्जे" इत्यादि मन्त्र है। ऋग्वेद एक मात्र है और यजुः द्विमात्र फिर उस अक्षर और वेद को देखकर स्वामी ब्रह्मा द्विमात्राक्षर की चिन्ता करने लगे ।१४-२१। ब्रह्मा चिन्त कर रहे थे कि ओंकार समुदभूत हुआ । तब ब्रह्मा उस अविनाशी अक्षर ओंकार की चिन्ता करने लगे । तव उन्होंने एक पीतऋच को देखा –‘अग्न आयाहि वीतये ।’ तय महातेजस्वी ब्रह्मा वेद को उपस्थित देखकर ब्रह्मसंज्ञित, त्रिवर्णात्मक्र ओंकार का त्रिसंध्य ध्यान करने लगे । यह ओंकार रूप अक्षर तीन वर्गों के संयोग में होने के कारण त्रिवर्ण, लक्ष्यलक्ष्य-प्रदृश्य, संहित, त्रिदिव स्वरूप, त्रिक, त्रिमात्र, त्रिपद, नियोग और शश्वत है। इसलिये प्रभु ब्रह्मा उसी अक्षर व चिन्ता करने लगे ।२२-२६। भगवान् स्वयम्भू ने उस प्रदीप्त तेजस्क, आत्मरूप ओ काराक्षर को चौदह मंहबल दख । प्रारम्भ में उन्होने आकार को बनाया इसी से वे स्वयम्भू कहल।ये ।२७। फिर चतुर्मुख ब्रह्मा के मुख से नाना वर्णात्मक चौदह स्वर और आद्य दिव्य अक्षर पुनरिति पदं नास्ति ख, ग, घ, ङ. पुस्तकेषु । + इदमर्घ नास्ति ख. पुस्तके । ॐ धनुश्चिह्नान्तर्गतग्रन्थो । घ. पुस्तके नास्ति ।