पृष्ठम्:वायुपुराणम्.djvu/१९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुविंशोऽध्यायः १७३ भवाय भजमानाय इष्टाय याजकाय च। अभ्युदीर्णाय दीप्ताय तत्त्वाय निर्गुणाय च ११६ नमः पाशाय हस्ताय नमः स्वभरणाय च । हुताय अपहुतय प्रहुतभ्राशितय च ११७ नमस्त्विष्टाय धूर्ताय ह्यग्निष्टोमात्विजाय च। (” नम ऋताय सत्याय भूताधिपतये नमः) ॥११८ सदस्याय नमश्चैव दक्षिणावभृथाय च। अहंसायाथ लोकानां पशुमन्त्रेषधाय च ॥११६ नमस्तुष्टिप्रदानाय त्र्यम्बझाय सुगन्थिने। नमोऽस्त्विन्द्रियपतये परिहरय स्त्रग्विणे ॥१२॥ विश्वाय विश्वरूपाय विश्वतोक्षिमुखाय च । सर्वतःपाणिपादाय रुद्रायाप्रमिताय च १२१ नमो हव्याय कव्याय हव्यकव्याय वै नमः । नभः सिद्धाय मेध्याय चेष्टाय त्वव्ययाय च ॥१२२ सुदीराय सुथोराय वृक्षस्यक्षोभणाय च । सुमेधसे सुप्रजाय दीप्ताय भास्कराय च १२३ नमो नमः सुपर्णाय तपनीयनिभाय च । विरूपाक्षाय ध्यक्षाय पिङ्गलाय महौजसे १२४ दृष्टिघ्नाय नसश्चैव नमः सौम्येक्षणाय च । नमो धूम्राय श्वेताय कृष्णाय लोहिताय च ॥१२५ विणिताय पिशङ्गाय पोताय च निषङ्गिणे । नमस्ते सविशेषय निवशेषाय वे नमः ।।१२६ = नम इज्याय पूज्याय चोपजीव्याय वै नमः। नमः क्षेम्याय वृद्धाय बरसलाय नमो नमः । नम कृतय सत्याय सत्यासत्याय वं नमः) १२७ नमो वै पसवर्णाय मृत्युघ्नाय च मृत्यवे। नमः श्यामय गौराय कद्रवे रोहिताय च १२८ आयुदीर्ण, (स्तुत ) दीफ, तत्व, निर्गुण, पाशहस्त, स्वाभरण, हृत, अपहुत, प्रहुत प्राशित, इष्ट, मूर्त, अग्निष्टोम यज्ञ के ऋत्विज, ऋतु, सय, भूताचिपति, सदस्य दक्षिणावभृथ, लोकों की अहंसा और पशुओं के लिये मन्त्रौषधि है, आपको नमस्कार है ।११६-११k। आप तुष्टि के दाता, त्र्यम्बक, सुगन्धि, इन्द्रियपति परिहार (? ) और मालाधारी हैं, आपको नमस्कार है। आप विण्व, विश्वरूप, बिचवेंतोक्षिमुख, सर्वत्र पाणि. अनुपमेय, हव्य, कप, हध्य-कव्य, सिद्ध, मेध्य, चेष्टा, अव्यय, सुवीर, सुघोर, अक्षोम्य -पादत्रालेरुद्र; भण, सुमेधा, दीप्त. भास्कर, सुप्रज, सुपर्ण और तपनीय वस्तु तुल्य हैं, आपको नमस्कार है ।१२०१२३३ आप , पिङ्गल ओजस्वी, दृष्टिनाशक, और शुभदर्शन वाले है, आप को नमस्कार है । आप विरूपाक्षयक्ष, धून, श्वेत, कृष्ण, लोहित, पिशित. पीत और निषी हैं, आपको नमस्कार है। आप सविशेष, निवंशेष, इज्य, पूज्य, उपजीव्य, क्षेम्य, वृद्ध और वसल हैं, आप कुत, सत्य, सत्यासत्य हैं आपको नमस्कार है १२४-१२७ पद्मवर्णं, मृत्युन्न, मृत्यु, श्याम, गौर, कटु रोहित, कान्त सन्ध्या, मेघवर्ण, बहुरूपी, कपालहस्त, दिग्वस्त्र, इदमर्घ ख, ग घ. ड. पुस्तकेषु नास्ति । =अस्मिन्नर्धस्याने इदमधु दृश्यते ख, घ, ङ. पुस्तकेषु । महासंध्याभ्रत्रणीय चारुरूपय दक्षिणे ।