पृष्ठम्:वायुपुराणम्.djvu/१७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६० वायुपुराणम् दिव्यां मेरुगुहां पुण्यां त्वया सार्ध च विष्णुना । भविष्यामि तदा ब्रह्मन्नकुली नाम नामतः २२१ कायारोहणमित्येवं सिद्धक्षेत्रं च वै तदा । भविष्यति तु विख्यातं यावद्भूमिर्धरिष्यति ॥२२२ तत्रापि मम ते पुत्रा भविष्यन्ति तपस्विनः। कुशिकश्चैव गायंश्च मित्रको रुष्ट एव च .२२३ योगयुक्ता महात्मानो ब्राह्मणा वेदपारगः। प्राप्य माहेश्वरं योगं विमला ह्यध्वरेतसः । रुद्रलोकं गमिष्यामि पुनरावृत्तिदुर्लभम् । २२४ इत्येतद्वै मया प्रोक्तमवतारेषु लक्षणम् । मन्वादिकृष्णपर्यन्तमष्टाविशयुगक्रमात् २२५ +भविष्यति तदा कल्पे कृष्णद्वैपायनो यदा । तत्र स्मृतिसमूहानां विभागो धर्मलक्षणम् ॥२२६ इति श्रीमहापुराणे वायुप्रोक्ते माहेश्वरावतारयोगो नाम त्रयोविंशोऽध्यायः ।।२३।। मेरुगुह में प्रविष्ट होंगे । हे ब्रह्मा ! उस समय हमारा नाम नकुली होगा ।२२०-२२१ जितने दिनों तक पृथ्वी रहेगी, उतने दिन तक हमारे द्वारा अधिष्ठित स्थान कायारोहण नाम से सिद्धि क्षेत्र होकर विख्यात होगा। वहाँ भी हमें कुशिक, गाग्ये, मित्रक और रुष्ट नमक चार तपस्वी पुत्र होगे । ये योगात्मा, महात्म, ब्राह्मण और वेदपारग होगें । ये कठं वरेता माहेश्वर योग को प्राप्त कर रुद्रलोक जायेंगे, जहां से कि पुनरा वर्तन नही होता है ।२२२-२२४यह हमने मनु से लेकर कृष्ण पर्यन्त क्रम से अठाईसों योग के अवतारों का लक्षण कहा । जिस कल्प मे कृष्णद्वैपायन होगे, उसमें घमंलक्षण के अनुसार स्मृतियों का विभाग होगा ।२२५-२२६॥ श्रीवयुमहापुराण का माहेश्वरावतार योग नामक तेईसवां अध्याय समाप्त ।। ३॥ + इदम“ नास्ति क पुस्तके ।