पृष्ठम्:वायुपुराणम्.djvu/१७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५८ तेपि महेश्वरं योगं प्राप्य ध्यानपरायणाः । विराजा ब्रह्मभूयिष्ठा रुद्रलोकाय संस्थिताः ॥२०१ परिवर्ते त्रयोविंशे तृणबिन्दुर्यदा मुनिः । व्यासो भविष्यति ब्रह्मा तदाऽहं भविता पुनः ॥२०२ श्वेतों नाम महाकायो मुनिपुत्रः सुधसकः २०३ तत्र कालं जरिष्यामि तव गिरिवरोत्तमे । तेन कालंजरो नास भविष्यति स पर्वतः १२०४ तत्रापि मम ते पुत्रा भविष्यन्ति महौजसः। असिजो वृहद्युथ्यश्च देवलः कविरेव च । प्राप्य माहेश्वरं योगं रुद्रलोकं गत हि ते २०५ परिवर्तचतुर्विंशे ऋक्षो व्यासो भविष्यति । तत्राहं भविता ब्रह्मन्कलौ तस्मिन्युगान्तिके । शूली नाम महायोगी नैमिषे योगिवन्दिते २०६ तत्रापि मम ते पुत्रा भविष्यन्ति तपस्विनः । शालिहोत्रोऽग्निवेश्यश्च युवनाश्वः शरद्वसुः । तेऽपि योगबलोपेता रुद्रं यास्यन्ति सव्रताः २०७ पञ्चविंशे पुनः प्राप्ते परिवर्ते यथाक्रमम् । वसिष्ठस्य यदो व्यासः शक्तिर्नाम भविष्यति ॥२०८ तदाऽप्यहं भविष्यामि दण्डी मुण्डीश्वरः प्रभुः । कोटिवर्ष समासाद्य नगरं देवपूजितम् २०६ तत्रांपि मम ते पुत्रा भविष्यन्ति क्रमागताः । योगात्मानो महात्मानः सर्वे ते ह्यध्वरेतसः ॥२१० छगलः कुम्भकषश्यः कुम्भश्चैव प्रवाहुकः । प्राप्य माहेश्वरं योगं गमिष्यन्ति तथैव ते ।।२११ माहेश्वर योग को प्राप्त करेगे ओर रुद्रलोक में निवास करेंगे । तेईसवे परिवर्तन में जब तृणविन्दु नामक मुनि व्यास होंगे. तब हम श्वेत नामक महाकाय सुधामक मुनिपुत्र होगे ।१९९-२०३। उस समय हम एक उत्तम गिरिर्वर पर समय वितायेंगे; इसलिये उस पर्वत का नाम कालंजर होगा । वहाँ भी हमें कसिज, वृह ऍक्थ्य, देवल और कवि नाम के चार ओजस्वी पुत्र होंगे। ये सब भी महेश्वर योग प्राप्त कर रुद्रलोक गमन करेगे ।२०४-२०५। चौबीसवे द्वापर में ऋक्ष व्यास होगे । हे ब्रह्मT ! उस कलियुगदि में हम योगियो द्वारा सेवित नौमिषारण्य में शूली नामक महायोगी होकर प्रादुर्भूत होणे ।२०६। वह भी हमे शालिहोत्रअग्निवेश्म, युवनाश्व औरं शरद्वसु नामके चार तपस्वी पुत्रं उत्पन्न होने । ये सब भी व्रत करते हुये योगबल से रुद्रलोक गमन करेगे i२०७ फिर यथाक्रम से जब पचीसवे द्वापर का परिवर्तन होगा, तब वसिष्ठशक्ति नामक व्यास होगे और - हमं प्रभु दण्डी मुण्डीश्वर होकर देवपूजितं कोटिवर्षे नगर मे प्रातुर्भूत होगे । उस समय हमें छगल, कुम्भकर्घश्य, कुम्भ और प्रवाहुक’ नामक क्रमागत चार पुत्र होगे । ये महात्मा, योगात्मा और ऊर्ड वरेता माहेश्वर योग को प्राप्त कर रुद्रलोक गमन करेगे ।२०८-२११। छठवीसवे द्वापर के आने पर जब पराशर