पृष्ठम्:वायुपुराणम्.djvu/१७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रयोविंशोऽध्यायः १५७ ईश्वरा योगधर्माणः सर्वे ते ह्यध्र्वरेतसः । प्राप्य माहेश्वरं योगं गमिष्यन्ति न संशयः ॥१८८ ततो विशतिमे सर्गे परिवर्ते क्रमेण तु । वाचश्रवा स्मृतो व्यासो भविष्यन्ति महामतिः १८६ तदऽप्यहं भविष्यामि ह्यट्टहासेति नामतः। अट्टहासप्रियाश्चापि भविष्यन्ति तदा नराः ॥१६० तत्रैव हिमवत्पृष्ठे त्वट्टहासो महागिरः। भविष्यति महातेजाः सिद्धचारणसेवितः १६१ तत्रापि मम ते पुत्रा भविष्यन्ति महौजसः । युक्तात्मानो । महासत्त्वा ध्यानिनो नियमव्रतः १६२ सुमन्तुर्बधैर्विद्वान्सुबन्धुः कुशिकन्धरः। प्राप्य माहेश्वरं योगं रुद्रलोकाय ते गताः १६३ एकवशे पुनः प्राप्ते परिवर्ते क्रमेण तु । वाचस्पतिः स्मृतो व्यासो यदा स ऋषिसत्तमः ॥१६४ तदाऽप्यहं भविष्यामि दारुको नाम नामतः । तस्माद्भविष्यते पुण्यं देवदारुवनं महत् ॥१६५ तत्रापि मम ते पुत्रा भविष्यन्ति महौजसः । प्लक्ष दाक्षायणिश्चैव केतुमाली वफस्तथा ॥१६६ योगात्मानो महात्मानो नियता ह्यध्वरेतसः। परमं योगमास्थाय रुद्रं प्राप्तास्तदाऽनघः ॥१e७ द्वावशे परिवर्ते तु व्यासः शुक्लायनो यदा। तदाऽप्यहं भविष्यामि वाराणस्यां महामुनिः १६८ नाम्ना वै लाङ्गली भीमो यत्र देवाः सवासवः। द्रक्ष्यन्ति मां कलौ तस्मिन्नवतीर्ण हलायुधम् ॥१ee तत्रापि मम ते पुत्रा भविष्यन्ति सुधार्मिकाः । तुल्यचिर्मधुपिङ्गाक्षः श्वेतकेतुस्तथैव च ।२०० शाली योगी और उर्दू वरेता होकर माहेश्वर योग को प्राप्त करेंगे एवं रुद्रलोक गमन करेंगे, इसमें थोड़ा भी सन्देह नहीं है १८४-१८८। फिर क्रम से जब बीसवीं सगं लौटेगा, तव महामति वाचःश्रवा व्यास वनेंगे और हमारा नाम अट्टहास होगा । उस समय के मानव भी अट्टहसप्रिय होगे ।१८९-१९०। उसी हिमालय के पृष्ठ पर अट्टहास नामक महागिरि है, जो अत्यन्त प्रकाशमान और सिद्ध-चारणों द्वारा सेवित होगा । वहाँ भी हमें अत्यन्त ओजस्वी, महासत्व ध्यानासक्त, युक्तात्मा और नियमित रूप से व्रत करने वाले सुमन्तु, वर्वरि, सुबन्धु और नामक चार पुत्र । ये भी माहेश्वर योग को प्राप्त कर रुद्रलोक गमन करेंगे कुशिकन्वर विद्वान् होगे १६ १-१४ ३। इक्कीसवें द्वापर के आने पर ऋषिसत्तम वाचस्पति व्यास कहलायेगे ।१९४। उस समय हमारा नाम दारुक होगा। इसलिये वह महान् और पवित्र वन देवदारु वन बहलावेगा। वहाँ भी हमें प्लक्ष, दाक्षा यणि, केतुमाली और वक नामक अत्यन्त ओजिस्वी पुत्र उत्पन्न होंगे ।१e५-१६६। ये योगात्मा, महारमा, यतचित्त और कवरेता हो कर योगावलम्वन द्वारा निष्पाप होकर रुद्र को प्राप्त करेंगे । बाईसवे परिवर्तन में जब शुक्लायन पास होंगे, तब हम वाराणसी में महामुनि होंगे ।१८७१६८। हमारा नाम लाङ्गली होगा और इन्द्रादि कलिकाल में हलायुध रूप में अवतीर्ण हुआ देखेंगे । वे वहाँ हमें सुधामक, तुयाच देवगण हमें उस मधुपिङ्गाक्ष और श्वेतकेतु नामक पुत्र उत्पन्न होंगे । वे रजोगुण रहित, ब्रह्मभूयिष्ठ, ध्यानपरायण होकर