पृष्ठम्:वायुपुराणम्.djvu/१५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकविंशोऽध्यायः १३५ ।।७७ ।।७८ अष्टाशीतिसहस्राणां योजनानां प्रमाणतः। रथंतरं तु विज्ञेयं परमं सूर्यमण्डलम् तस्माद्दण्डं तु विज्ञेयमभेषं सूर्यमण्डम् । यत्सूर्यमण्डलं चापि बृहत्साम तु भिद्यते भित्वा चैनं द्विजा यान्ति योगात्मानो दृढव्रताः। संघातमुपनीताश्च अन्ये कल्पा रथंतरे ॥७e इत्येतत्तु मया प्रोक्तं चित्रमध्यात्मदर्शनम् । अतः परं प्रवक्ष्यामि कल्पानां विस्तरं शुभम् ॥८० जिह्व स्तुहि(?) जगत्त्रितयैकनाथं नारायणं परमकारुणिकं सदैव । प्राचीनकर्मनिगडार्गलबन्धमुक्त्यै नान्यः पुराणपुरुषादपरोऽस्त्युपायः ८१ इति महापुराणे वायुप्रोक्ते कल्पनिरूपणं नामैकविंशोऽध्यायः ।।२१।। हजार योजन जानना चाहिये । इसलिये सूर्यमण्डल का भेद करना कठिन है परन्तु दृढ़चेता योगी द्विजगण उसका एवं वृहत् साम का भी भेदन कर वहाँ चले जाते हैं । उस रथन्तर में ही अन्यान्य कल्प संघातभाव प्राप्त करते है । इस प्रकार हमने विचित्र अध्यात्मतत्त्व का वर्णन किया। इसके अनन्तरकल्पों का शुभ विस्तार कहेंगे (७७ ८०। जिह्र ! त्रिलोकाधिपति, परमकारुणिक परमपुरुष नारायण का सतत स्तवन कर प्राचीन कर्म के गूढ़ला बन्धन से मुक्ति पानेके लिये उस पुराणपुरुष की अपेक्षा और कोई उपाय नहीं है ।८१।। श्री वायुमहापुराण में कल्प निरूपण नामक इक्कीसवाँ अध्याय समाप्त ।।२१।।

  • ख. पुस्तक एवायं लोको नान्यादर्शपुस्तकेषु ।