पृष्ठम्:वायुपुराणम्.djvu/१११९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०६८ वायुपुराणम् ( + तथा चित्ररथो नाम सर्वगन्धर्वसंवृतः । गायन्ति मधुराण्येव गीतान्यद्रौ महोत्सवम् अतः स पर्वतो देवैः सेव्यतेऽद्यापि नित्यशः | धर्मजास्तत्र देवेशो हरो भस्माङ्गरागवान् पार्वत्या सहितो रुद्रः पर्वते गीतनादिते । मोदते पूजितो ध्येयः पितॄणां परमां गतिम् गयायां परमात्मा हि गोपतिर्वार्दा गदाधरः | होयते वैष्णवी माया तथा रुद्रार्चया मुने) शिलाया दक्षिणे हस्ते भस्मकूटो गिरिधृतः । धर्मराजेन तत्राऽऽस्ते अगस्त्यः सह भार्यया ॥४६ ॥५० ॥५१ ॥५२ ॥५३ सभी गन्धर्वो समेत चित्ररथ भी वहाँ स्थित रहता है । वे सब गन्धर्वगण इस पुनीत पर्वत शिखर पर मनोहर गीत गा गा कर महान् उत्सव करते हैं। यही कारण है कि वह पुनीत पर्वत राज आज भी देवताओं द्वारा सेवित है गीतों एवं वाजनो से निनादित इस पवित्र पर्वत शिखर पर देवेश महादेवजी अङ्गों में विभूति लगाये हुए पार्वती के साथ मानन्द का अनुभव करते हैं। इनकी पूजा करने से पितरगण परम गति प्राप्त करते हैं, उन शिवजी का ध्यान वहाँ अवश्यमेव करना चाहिये । इस गया क्षेत्र में परमात्मा गदाघारी अथवा गोपालक भगवान् विराजमान रहते है । भुने ! रुद्र की पूजा करने से मनुष्य वैष्णवी माया से मुक्त हो जाता है | शिला के दाहिने हाथ मे भस्मकूट नामक गिरि धारण किया गया है, उस पर अपनी स्त्री समेत महर्षि कोकटेषु गया पुण्या पुण्यं राजवनं गृहम् । च्यवनस्याऽऽश्रमः पुण्यो नदी पुण्या पुनः पुना | वैकुण्ठे हेमदण्डैश्च हेमकूटो गिरिस्तथा । श्राद्धपिण्डादिकृत्तत्र पितॄन्ब्रह्मपुरं नयेत् ॥२९॥ शिलादक्षिणपादे तु गृध्रकूटो गिरिधृतः । घर्मराजेन सुस्थैर्यकरणाय सुपावनः ||३०॥ गृधरूपेण तत्राथ तपः कृत्वा महर्षयः । विमुक्त्वा गृध्रकूटोऽयं तत्र गृध्रेश्वरः स्थिरः ॥३१॥ तत्र गृध्रेश्वरं दृष्ट्वा यान्ति शंभुप्रदं नराः । तत्र गृधवटं नत्वा प्राप्तकामो दिवं व्रजेत् ||३२|| तत्र गृध्रगुहायां च पिण्डदः शिवलोकभाक् | तत्र माहेश्वरी घारा पिण्डदः स्वनंयेत्पितॄन् ॥३३॥ मूलक्षेत्रं सरस्तत्र पिण्डदो ब्रह्मलोकभाक् | ऋणमोक्षं पापमोक्षं शिवं दृष्ट्वा शिवं व्रजेत् ॥३४॥ आदिपालेन गिरिणा समाक्रान्तं शिलोदरम् | यत्राऽऽस्ते गजरूपेण विघ्नेशो विघ्ननाश्मनः || नाभौ च पिण्डदो यस्तु पितृन्ब्रह्मपुरं नयेत् ||३५|| नितम्वे मुण्डपृष्ठस्य देवदारुवनं त्वभूत् । मृण्डपृष्ठेऽरविन्द्राद्रि दृष्ट्वा पापं विनाशयेत् ||३६|| कौञ्च रूपेण संविष्टो मुनिस्तत्र तपोऽकरोत् । तस्य पादाति यस्मात्कौञ्चपादः प्रकीर्तितः ||३७|| स्नातो जलाशये तत्र नयेत्स्वगं कुलत्रयं । शिलायां व्यक्तरूपेण व्यक्ताव्यक्तात्मना स्थितः ॥ लक्ष्मीशो विबुधैः सार्धं तस्माद्देवमयी शिला (इति) ॥३८॥ +एतच्चिह्नान्तर्गंतग्रन्थः ख. पुस्तके न विद्यते । ह्रान्तर्गततग्रन्थः ख. पुस्तके नास्ति ।