पृष्ठम्:वायुपुराणम्.djvu/१११८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टाधिकशततमोऽध्यायः तत्र विद्याधरो नाम गन्धर्वाप्सरसां गणैः । *समेतोऽद्यापि गोतानि दिव्यानि सह गोयते मोहनश्च सुनीथं च शैलूजो मोहनोत्तमः । पर्वतो नारदध्यानी संगीती पुष्पदन्तकः ॥ ] हाहाहूहूप्रभृतयो गीतदानं प्रचक्रिरे तस्याग्रे रुक्मिणीकुण्डं पश्चिमे कपिला नदी | कपिलेशो नदीतीरे ह्यमासोमसमागमे ||१२|| कपिलायां नरः स्नात्वा कपिलेशं नमेच्च यः । श्राद्धः स्वर्गगामी स्यान्माहेशीकुण्ड एव च ॥१३ गौरी च मङ्गला तत्र सर्वसौभाग्यदायिनी । जनार्दनो भस्मकूटे तस्य हस्ते च पिण्डदः ॥१४ मन्त्रेण चाऽऽत्मनोऽन्येषां सव्यहस्ते तिर्लोविना | जीवतां दघिसंमिश्रं सर्वे ते विष्णुलोकगाः ||१५ एष पिण्डो मया दत्तस्तव हस्ते जनार्दन | दोह देव गयाशीर्षे तस्मै तस्मिन्मृते तु तम् ।।१६ एष पिण्डो मया दत्तस्तव हस्ते जनार्दन । गयाशीर्षे त्वया देयो मह्यं' पिण्डो मृते मयि ॥१७ जनार्दन नमस्तुभ्यं नमस्ते पितृरूपिणे । पितृपते नमस्तुभ्यं नमस्ते मुक्तिहेतवे ॥१८ गयायां पितृरूपेण स्वयमेव जनार्दन । लक्ष्मीकान्त नमस्तेऽस्तु नमस्ते पितृमोक्षद ॥१६ तं ध्यात्वा पुण्डरीकाक्षं मुच्यते च ऋणत्रयात् । पुण्डरीकाक्षमभ्यर्च्य स्वर्गं प्रापुर्नरा ध्रुवम् ॥२० वामजानु तु संपात्य नत्वा भीमो जनार्दनम् । श्राद्धं सपिण्डकं कृत्वा भ्रातृभिविष्णुलोकगः ॥२१ शिलाया दक्षिणे पादे प्रेतकूटो गिरिघु तः | घर्मराजेन पादाभ्यां गिरिः प्रेसशिलाश्रयः ॥२२ पादेन दूरे निक्षिप्तः शिलायाः पापभारतः | प्रेतभावस्वरूपेण करग्रहणकानने ॥२३ पृष्ठे स्थिताश्च बहवो विघ्नकारिण एव ते । श्राद्धादिकरणान्नृणां तीथं पितृविमुक्तिदम् ॥२४ गतः शिलाङ्गसंस्पर्शात्प्रेतकूटः पवित्रताम् । प्रेतकूटश्च तत्रा इस्ते देवास्तव पदे स्थिताः || तत्र श्राद्धादिकं कृत्वा प्रेतत्वान्मोचयेत्पितॄन् ॥२५ शिलासमीपे ये विप्र प्रेतरूपा भयानकाः । सर्गे ते यमलोके तु पृथिव्यां पर्यटन्ति वै ॥२६ गयासुरस्य शिरसि पुण्ये प्रेतादिवर्जिते । स्थिता ब्रह्मादयो देवा गतः सोऽपि पवित्रताम् ॥ २७ + १०६७ - परम कल्याण प्रदाता है, उस पवित्र दशैल पर विविध प्रकार बाजों एवं संगीत की ध्वनि हुआ करती है | वह सर्वप्रथम वादित्रक गिरि के नाम से विख्यात है । उस पुनीत पर्वत शृङ्ग पर विद्याघर, गन्धर्व, एवं अप्सराओं के समूह आज भी संयुक्त रूप में दिव्य गीत गाया करते हैं । मोहन, सुनीथ, शैलूज, मोहनोत्तम, पर्वत, नारद, ध्यानी, संगीती, पुष्पदन्तक, हाहा, हूहू प्रभृति गन्धर्नगण वहाँ दिव्य संगीतदान करते हैं ।४६०४८।

  • धनुश्चिह्नाम्तर्गतग्रन्थः ख. पुस्तके नास्ति ।

फा० - १३८ ॥४७ ॥४८