पृष्ठम्:वायुपुराणम्.djvu/१०८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०६६ वायुपुराणम् अनुभूतं तदस्माभिर्जाते प्राकृतिके लये | अक्षरात्परतस्तस्माद्यत्परं केवलो रसः ॥ न च तत्र वयं शक्ताः शब्दातीते तदात्मका: ॥११० इति श्रीमहापुराणे वायुप्रोक्ते व्याससंशयापनोदनं नाम चतुरधिकशततमोऽध्यायः ।।१०४।। अथ पञ्चाधिकशततमोऽध्यायः "गयामाहात्म्यम् [+ वायुरुवाच अत ऊर्ध्वं प्रवक्ष्यामि गयामाहात्म्यमुत्तमम् । यच्छू त्वा सर्वपापेभ्यो मुच्यते नात्र संशयः] ॥१ कुछ है वह पुष्प के रस की भाँति वही है, शब्द स्वरूप हम लोग उसको महिमा को पूर्णतया समझने में समर्थ नही हैं, वह अक्षर ब्रह्म शब्दों द्वारा गम्य नहीं है ।१०५-११०१ श्री वायुमहापुराण में व्याससंशयापनोदन नामक एक सौ चार अध्याय समाप्त ||१४|| अध्याय १०५ गया माहात्म्य वायु बोले -- ऋषिवृन्द ! अब इस कथा के उपरान्त हम सर्वश्रेष्ठ गया का माहात्म्य बतला रहे है, जिसका श्रवण कर प्राणी समस्त पार्थो से निस्सन्देह छूट जाता है | १|

  • इदं गयामाहात्म्यं ग. घ. ङ. पुस्तकेषु न विद्यते। + धनुश्चिह्नान्तर्गतगन्थः ख. पुस्तके नास्ति ।