पृष्ठम्:रुद्राष्टाध्यायी (IA in.ernet.dli.2015.345690).pdf/१६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

माष्यसहिता | ऐ॒न्नाद्या॑यप्र॒जन॑नायरा॒यस्पोषयसुप्र- जास्त्वार्य सुवीर्य्याय ॥ ११ ॥ शिवान।मासातिं व्याख्यातं रुद्राष्टके ६१८ मंत्रव्याख्यायाम् ॥ ११॥ मापार्थ- शिवनामासि इसकी व्याख्या रुद्रीके ६ ८ मन्त्रमें होगई ॥ ११ ॥ ऽव्यायः १०..] मन्त्रः । ॐविश्वा॑निदेवसवितद्दुरितानि॒िपरासुव । यद्भुवन्तन्नुऽआसु॑व ॥ १२ ॥ ॐ विश्वानिदेवेत्यस्य नारायण ऋषिः | गायत्री छन्दः । सवित देवता । प्रार्थने वि० ॥ १२ ॥ भाष्यम् (देवसवितः ) हे देवसवितः ( विश्वानि ) सर्वाणि ( दुरितानि ) पापानि ( परामुव ) दूर गमय (यत् ) यत् (भद्रम् ) कल्याणम् ( तत् ) तत् ( नः ) व्यस्मान्मति ( आसुव ) आगमय ॥ १२ ॥ भाषार्यः-~ऱ्हे सवितादेव ! हमारे सब पापोंको दूर करो और जो कल्याण है सो हमको प्राप्त करो ॥ १२ ॥ मन्त्रः । ॐ चौ?शान्तिरन्तरिक्षुर्वशान्तिः पृथिवी शान्तिरापुःशान्ति॒िरोष॑धयुत्शान्तिः ॥धनु स्प्पतंयुहशान्तिर्हि वे॑देवा: शान्तिर्ब्रह्मशा न्तित्सर्बु शान्ति॒िहशन्तिरे॒वशान्ति रखा मा शान्तिरेधि ॥ १३ ॥ ॐ द्यौः शान्तिरिति व्याख्यातम् रुद्राष्टके शान्त्यध्याये ॥ १३८ भाषार्थ-द्यौः शान्ति-इसकी व्याख्या शान्ध्यध्याय १७ मन्त्रमें होगई ॥ १३ ॥१५