पृष्ठम्:रुद्राष्टाध्यायी (IA in.ernet.dli.2015.345690).pdf/१६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ दशमो- रुद्राष्टाध्यायी - मन्त्रः । तत्पुरु॑षायवि॒द्महे महादेवाय धीमहि ॥ त रुद्रः प्रचो॒दया॑त् ॥ ९ ॥ भाष्यम् - माग्वऋदेवः तत्पुरुषनामकः द्वितीयाय चतुर्थी | ( तत्पुरुपाय ) तत्पुरुष देवं ( विद्महे ) गुरुशाखमु (खाजानीमः ज्ञात्वा च ( महादेवान ) तं महादेवें ( धीमहि ) घ्यायेम (तत्) तस्मात्कारणात् ( रुद्रः ) देवः ( नः ) अस्मान ( प्रचोदयात् ) ज्ञानध्यानाथ मेरयतु ॥ ९ ॥ भाषार्थ- पूर्वमुखप्रतिपादक मत्र कहते हैं, तत्पुरुपदेवको गुरु शाख मुखसे जानते हैं, जानकर उन महादेवको ध्यान करते हैं, इस कारण वह रुद्र हमको ज्ञान ध्यानके लिये प्रेरणा करे९॥ मन्त्रः | ईशानः सर्वविद्यानामश्विरः सर्वभूता- म्।। ब्रह्म॑धि॒पति॒र्ब्रह्म॒णोधि॑पतिर्ब्रह्मश वोमै अस्तुसुदाशिवोम् ॥ १० ॥ भाष्यम् - ईशानः योऽयमूर्ध्वयो देवः सोयम् ( सर्वविद्यानाम् ) वेदशास्त्रादीनां चतुःषष्टिकलाविद्यानाम् ( ईशानः ) नियामकः तथा ( सर्वभूतानाम् ) अखिलमाणि- नाम ( ईश्वर: ) नियामकः ( ब्रह्माधिपतिः ) वेदस्पाधिकत्वेन पालक ( ब्रह्मणः ) हिरण्यगर्भस्य ( अधिपतिः ) अधिपतिः तादृशः ( ब्रह्मा ) ब्रह्मा आस्ति भवृद्ध परमात्मा सोऽयम् ( मे ) समानुग्रहाय ( शिव: ) शान्त: ( मस्तु ) अस्तु { सदाशिवोम् ) स एव सदाशिवः ॐ अहं भवामि ॥ १० ॥ तथा माघार्थ - ऊर्ध्वमुखदेवका प्रतिपादक मंत्र वेदशास्त्रादि विद्या और चौसठ कलामक निया- सक समस्तप्राणियों के नियामक वेदके विशेषरूप से पालक हिरण्यगर्भके अधिपति ब्रह्मारूप सो परमात्मा मुझपर अनुग्रह करनेके दिये शान्तरूप हो मैं सदाशवरूप हू यह ६ मन्त्र “तैत्तरीयारण्यकके है ॥ १० ॥ ( १५४ ) मन्त्रः । ॐ शि॒वोनामा॑ति॒स्वधि॑तिश्ते पि॒तानम॑स्ते अस्तुमामाहिसी० ॥ निर्वर्त्तयाम्म्घार्यु- Y