पृष्ठम्:रुद्राष्टाध्यायी (IA in.ernet.dli.2015.345690).pdf/१६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऽध्यायः १० ] भाष्यसहिता | (१५१) ॐ विष्णोरटामित्पस्यौतथ्यो दीर्घतमा ऋषिः । याजुषी उष्णिकू छंदः । विष्णुर्देवता | हविधीनोपरिमण्डपकरणे वि० ॥ ३ ॥ 1 माध्यम - हषिर्धानाख्ये द्वे शकटे दक्षिणोत्तरभागयोः स्थापयित्वा तदावरकत्वेन चरितो हविधनाख्यं मण्डपं कुर्यात् । स च मण्डपो विष्णुदेवताकत्वादिष्णुरित्युपचर्यते विष्णोश्च मूर्तिधरस्य सर्वावयवसद्भावाललाटा ख्योऽवयवोस्ति, तद्वद्ध विर्धानमण्डपस्थापि पूर्वद्रावर्तिस्तम्मयोर्मध्ये काचिद्दर्भमाला प्रथ्यते तां मालां तद्धन्धनाधारतिर्यवंशं वा सम्बोध्यं पुरुष सम्बोध्य ललाटत्वेनोपचर्यते, हे दर्भमयमालाधारवंश | त्वं (विष्णो:) विष्णुमूर्तित्वनोपचारितस्य हविर्धानमण्डपस्य ( रराटम् ) ललाटस्थानीयः (असि ) व्यसि हे रराट्यन्तौ युवाम् (विष्णो: ) विष्णुनामकस्य हविर्धानमण्डपस्य ( इनपत्रे स्थः ) पोष्टसन्धिरूपे भवय [ द्वाय्यः परिषीव्यति लस्यूजनि प्रतिहतया रज्ज्या विष्णोः स्वरसीति कात्यायनः ] हे लस्यूजनि त्वम् (विष्णो: ) इविधनस्य ( स्यूरसि ) सोन्यन्तेऽनेनेति स्यू: सूचिरसि [ विष्णोः ध्रुवोसोति ग्रन्थीकरोति ] है रज्जुग्रन्थे त्वम् (विष्णो:) इविधनस्य (ध्रुवः ) अन्य (असि ) भवसि [ प्राग्वंश ह॒विधानं निष्ठाप्य वैष्णवमसीत्यालभत इति का० ] है हविर्धनत्वम् ६ वैष्णवम् ) विष्णुदेवताक- त्वेन तत्सम्बन्धि ( अति ) भवसि तस्मात् ( विष्णवे ) विष्णुमीत्यर्थम् ( त्वा ) व स्पृशामति शेषः । [ यजु० ६ |२१] ॥ ३ ॥ भाषार्थ-हे तिथंग्वंशवीर | तुम इस यज्ञियमंडपके राटी ( द्वारके दो खभौंपर नीचेको मुखवाला अर्द्धवृत्ताकार जो तिरछा वंशचीर होता है, उसको रराटी कहते हैं, यही इस मंडपका माथारूप है ) होतेहो हे रराटीप्रान्तद्वय ! तुम दोनों इस यज्ञिपमडपकी ओष्ठसं- धिरूप होतीहो हे लस्पूजनि ! ( बडी सुई वा सूजा ) तुमही इस यज्ञियमंडपकी सूची, हे रस्सीकी गांड ! तुम इस यज्ञिय मंडपकी गांठ हो, इससे दृढ होवो, हे प्राग्वंश | पूर्वपश्चि मको लम्बा करके स्थापित बाँस ! इस मंडपकी छतका प्रधान अवलबन नडाबांस (आडा) तुम इस यज्ञियभंडपकी छत्तके मध्यपाले प्रधान बांस हो, इस मंडपकी हृढताकी परीक्षा करनेके लिये तुमको स्पर्श करता हूँ इस मंत्र में वंशादिमें स्थित सर्वज्ञदेवक प्रार्थना उस उस रूपसे वर्णन की है ॥ ३ ॥ ॐ अ॒ग्निदेवतावाततो॑दे॒वता॒सुषे॑दे॒वता॑च॒न्द्रम देवताव संवोदेवरुदेवदत्यादेवता मुरु तदेवताचि देवदेवता बहस्पतिर्हेवतेन्द्रो दे॒वता॒वरु॑णोदे॒वता॑तः॑ ॥ ४ ॥ ई.