पृष्ठम्:रुद्राष्टाध्यायी (IA in.ernet.dli.2015.345690).pdf/१५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऽध्यायः ०. •] माध्यसहिता | चक्षुरिन्द्रिया भवेम ( शतं शरद ) ( जीवेम ) अपराधीनजीवना भवेम ( शर्त शरद ) शतं समा: ( शृणुयाम ) राष्टश्रोत्रेन्द्रिया भवेम ( शतं शरदः ) ( मञवाम ) व्यस्खलितवागिन्द्रिया भवेम ( शतं शरदः ) ( अदीनाः ) ( स्याम् ) न कस्याप्प दैन्यं कुर्याम ( शतात् शरदः ) शतवर्षापर्यपि ( भूगःच ) बहुकालं पश्येमेत्यादि योज्यम् | [ यजुः ३६ | २४ ] ॥ २४ ॥ भापार्थ-वह देवताद्वारा स्थापित अथवा देवताओं के हितकारी जगत्के नेत्रभूत शुद्ध मलसे रहित शुद्ध वा प्रकाशरूप पूर्व दिशा में उदय होता है, परमात्मा के प्रसादसे सौ शरड पर्यन्त देखें, स्पर्थात् शतवर्ष पर्यन्त हमारे नेत्रेन्द्रियको गति निर्बक न हो, सौ शाहू फतु भोंतक अपराधीन होकर जियें, सौ शरद् पर्यन्त स्पष्ट श्रोम इन्द्रियवाले हों, सौरहू पर्यन्त अस्खलितवाणी युक्त हों, सौ शरद् पर्यन्त दोनतारहित हों, सौ शरदौसे अधिक काळपर्यन्त भी देखें, सुनें और जीवित रहें ॥ २४ ॥ विशेष- इसका मूर्योपस्थान में भी पाठ होता है, यह सब. परमात्मा की प्रार्थना उपासना के मंत्र हैं ॥ २४ ॥ इति श्रीरुद्राष्टके पण्डितज्वालाप्रसाद मिश्रकृत संस्कृतार्थ्यभाषाभाष्यसमन्वितः शान्स्यध्य यः ॥ अथ रुद्रे स्वस्तिमार्थनामन्त्राऽध्यायः । हरिः ॐ ॥ स्खुस्तिनुऽइन्दवृद्धश्रवा स्वस्ति +पाने || स्वस्तिमुस्ताक्ष्य" रिष्टनेमिः स्वस्ति नोबृहस्पतिर्दधातु ॥ १ ॥ ॐ स्वस्तीत्यस्य गौतम ऋषिः | विराट् स्थाना त्रिष्टुप् छन्दः । विश्वेदेवा देवताः । पाठे विनियोगः ॥ १ ॥ भाष्यम् (बृद्धश्रवाः ) वृद्धं प्रभृतं श्रवः श्रवणं स्तोत्रं हविर्लक्षणमन्त्र वा यस्य तादृशः (इन्द्रः ) इन्द्रः ( नः ) अस्माकं स्वस्तीत्यविनाशनाम (स्वस्ति ) अविनाशं ( दधातु ) विदधातु (विश्ववेदाः ) विश्वानि वेत्तीति विश्ववेदाः | या विश्वानि सके वेदवेदांसि ज्ञानानि धनानि वा यस्य तादृशः (पूपा ) पोपको देवः (नः ) अस्माकम् ( स्वस्ति ) स्वस्ति विदधातु (अरिष्टनेमिः ) नेमिरित्यायुधनाम [ निघं० २ | २० ] अरिष्टोऽहंसतो मिर्यस्य वा यत्सम्वन्धिनो रथनेमिर्न हिंस्थते सोऽरिष्टनेमिरेवम्भूतः तार्क्ष्यः तृक्षस्य पुत्रः गरुत्मान् ( नः ) अस्माकम् ( स्वस्ति ) व्यविनाशं विदधातु }}