पृष्ठम्:रुद्राष्टाध्यायी (IA in.ernet.dli.2015.345690).pdf/१५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१४८) रुद्राष्टाध्यायी- नि॒यास्तम्मै॑सन्तुषो॒स्म्मान्द्वोष्टि॒यश्च॑ वयं हिष्म्मः ॥ २३ ॥ ॐ सुमिंत्रियान इत्यस्य दीर्घतमा ऋषिः | निच्यत्प्राजापत्या गायत्री छन्दः । आपो देवताः | जलाभिमंत्रणे वि० ॥ २३ ॥ 1 नवमो भाष्यम् - ( आपः ) जलाने ( ओषधयः ) ओपधयः (नः ) अस्माकम् ( म० त्रियाः) साधुमित्रत्वेनावस्थिताः ( सन्तु ) अवन्तु ( यः ) शत्रः (मान्) (ष्टि) वैरं करोति ( वयं च ) वयमपि ( यम् ) शत्रुम (मिः ) हेप कुर्मः ( तस्मै ) म. यात्मकाय शत्रवे व्याप ओषधयश्च ( दुमिंत्रियाः ) अमित्रत्वेनावस्थिताः सन्तु | [ य जु० ३६|२३ ] ॥ २३ ॥ 1 भाषार्थ-हे परमेश्वर ! जल वा औषधे हमारे निमित्त सुखदायक हो, और जो हमसे द्वेप करता है वा हम जिससे द्वेप करते हैं, उसके लिये दुःखदायक हो आशय यह कि हम तोकि सोसे द्रोह करना नहीं चाहते पर जो हमसे द्वेप करते हैं तब हमारे मन में हेप होता है मा पकी कृपासे द्वेषी शत्रुको ओषधि जल दुःखरूप हो ॥ २३ ॥ तमक्षुर्देवहित पुरस्तांच्छुक्कमुच॑रत् ।। प श्यम शरद + शुसी वैमशुरदं+शुतर्वशृणु याम शुरद: शुतं भव्वाम शरदः शतमदीना स्यामशरवं+ शतम्मच शुरदं शतात् ॥ २४॥ इतिसहितायांरुद्रपाठेशान्त्यध्यायः ॥ ॐ तच्चचारित्यस्य दधीच ऋषिः ब्राह्मी त्रिष्टुप् छन्दः । सूर्यो देवता । वि० पू० ॥ २४ ॥ भाष्यम्-एतैमैन्त्रैर्योों महावीरोऽस्माभिः स्तुतः (तत् ) तत् ( देवाईतम् ) देवाईत • स्थापितम् । यदा-देवानां हितं प्रियम ( शुक्रम ) शुक्रं पापासंसृष्टं शोचिष्मा तत् ( चक्षुः ) जगतां नेत्रभूतमादित्यरूपम् ( पुरस्तात् ) पूरियां दिशि ( उच्चरत् ) उच्च- रात उदेति तस्य प्रसादात् ( शतम् ) ( शरदः ) वर्षाणि ( पश्येम अव्याहत-