पृष्ठम्:रुद्राष्टाध्यायी (IA in.ernet.dli.2015.345690).pdf/१५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऽध्यायः ९. 1 माध्यसहिता । (१४७) ॐ नमस्त इत्यस्य दधीच ऋषिः । अनुष्टुप् छन्दः विद्युत्स्तनयित्नु- रूपे देवते | वि० पू० ॥ २१ ॥ माष्यम् - ( भगवन् ) हे भगवन् ! हे महावीर (विद्युते ) विद्युपाय ( स्तनयि नवे ) स्तनयित्नः गर्जितं तदू राय ( ते ) ( नमः ) नमः ( अस्तु ) वस्तु ( यतः ) यतः कारणात् ( स्वः) स्वर्णतुं त्वं ( समोहसे ) चेष्टसेनः ( ते ) तुभ्यम् (नमोऽस्तु) नतिरस्तु | [ यजु० १६/२१ ] ॥ २१ ॥ भाषार्थ-हे भगवन् | आपके विद्युत रूपके निमित्त नमस्कार हो, गर्जनारूप आपके निमि- त नमस्कार है, जिस कारण स्वर्गसुख देनेको चेष्टा करते हो, इस कारण आपके निमित्त बार- और नमस्कार हो, अर्थात् आपके अनेक रूप है, आप सब प्रकार हमारे सुखके निमित्त यत्न करते हो आपको प्रणाम है ॥ २१ ॥ मन्त्रः । यवतत्स॒मीह॑स॒ततोऽअभयङ्गुरु ॥ शनैः कुरुप्प्र॒जाभ्योम॑यन्त्रहपुशुधः ॥ २२ ॥ ॐ यत इत्यस्य दवीचऋषिः भुरिक प्राजापत्या त्रिष्टुप् छन्दः । परमात्मा देवता । वि० पू० ॥ २२ ॥ भाग्यम्–दे महावीर ( यतः यतः ) यस्माद्यस्मापात् समीहसे | यद्वा - यस्माद्यस्मा दुधारताच्चम् (समीइसे) अस्म स्वपकर्तुश्चेष्ट से ( ततः ) ततस्ततः ( नः ) अस्माकम् ( अभयम् ) निर्भयम् ( कु 7 ) कुरु किंच ( नः ) अस्माक (प्रजाभ्यः ) प्रजाभ्यः ( शम्) सुखम् (कुरु ) कुरु ( नः ) अस्माकम् (पशुभ्यः ) पशुभ्यः (अभयम् ) भीत्यमावं कुरु | [ यजु० ३९ | २२ ] ॥ २२ ॥ भाषार्थ-हे मगवन् ! आप जिस जिस रू 7 से चेष्टा करते हो अथवा जिस जिस दुश्चरित्र से हम को बचाने की इच्छा करतेहो, अग्रवा जिस समय हमको सब प्रकार सुख करनेके निमित्त इच्छा करतेदो उस उस रूपसे वा दुश्चरित्रसे या चेष्टा से हमको भयरहित करो हमारी प्रजाओंके निमित्त सुख कारो, हमारे पशुओंके निमित्त मुख कीजिये, अर्थात् हमारी मजा और पचभय -रहित होकर आपके दिये हुए सुखभोगमें समर्थ हों ॥ २२ ॥ मन्त्रः | सुमि॒त्रयाऽआऽओष॑धय सन्तु दुम्भि