पृष्ठम्:रामचरितम् - सन्ध्याकरनन्दी.pdf/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

RAMACARITA. 'संधुणं च पर्व्वताघातविघट्टितशंखकन्धरम् । शैलास्फालसमुच्छल न्नाटितककबन्धकौलालम् ॥ १८ ॥ सक्षुणमित्यादि । शङ्खः कम्बुः कन्धरो मेघः ते हि जलजिटक्षया समुद्रमासेदिवांसः पर्च्चताघातेन विघट्टिताः । शेला स्फालसमुच्छलत् । कज़ोलकवलितदिक् चक्रवालतया नाटितं विकटकबन्ध पानीयं येन कौलालं पानीयम् । अन्यन रणे शङ्खो ललाटास्थि कन्धरो ग्रीवा कं शिरः क्रवन्ध छिन्नमस्तकः कायः कौलालं रक्तं ॥ १८॥ कृतविश्वशिवावृत्तिं लुभसितबसुमेरुमुपनतरजतगिरिम् । हराइतरत्नाकरं वृषोपकल्पिताप्सरोदत्तकान्तम् ॥ १८ ॥ 41 कृत इत्यादि । कृता विश्वस्य जगतः कल्याणस्य आवृत्तियन सेतुना। बसु मुक्तादिरनं । वृषा इन्द्रः । मन्दोदरौदचितवन्दौ कृतानां वृन्दारकसुन्दरीणां दत्तकान्तः सम्भोगो येन । अन्यत्र कृता पचिउनकटगालानां वृत्तिर्वर्त्तनं येन रणेन बसु धनं दह हि सकलजनसुलभसमस्त- वस्तुसम्भारोपन्तम्भविजृम्भमानलोभक्षोभितैरुत्तममध्यमैरपि किं पुनरधमैरुद्दामधामभिदुद्दुरुढैद्रग्जितिकल्लोकैः लभसितं । हौर कमाणिक्यमौलिकाद्यनन्तनानारत्नराजिराजितोज्ज्वल विशालकाञ्चनचयरजतपुत्राद्यपर्य्यन्त- बिचित्रकस्तूरिकाकर्पूरकुङ्कुमचन्दनागुरुगहनब हलत राखण्डभाण्डागारं मेस्भिव विपक्षगोचोन्मूलना कर्णमजनित- भयेन मपक्षतामुपेत्यो (त्या) पनत (तां) रजतगिरिमिव चिरविरहविहरद्वहुलोद्दाकुलकेन भौमभूपतिहृदयपरि- हाणभेरुणा हरेण आइतम् रत्नाकरमिव निजतनुभृपाल कुलावलोकन कौतूहलमीलनात् । महोपालविग्रहोप- ग्रहीकृतमतुलं तुलयितुं तलिनेयं असादृशां रमा सहमा माहसिकी “यातु” । वृषोधर्म: सम्प्रहारसङ्घट्ट - पाटितसुभटपट लोपकल्पिता मरवाराधीशसम्भोगं रणं || १८ ।। सम्यगनुगतरसाशेनाप्रथमसहोदरेण रामेण । भौमः स सिन्धुरगतोरणं रचयता किलाबन्धि ॥ २० ॥ कुलकम् । सम्यमित्यादि । राघवेण सम्यगकैतवेन अनुगोऽनुगतः तरसाशिनां पलभुजां इनस्य रावणस्या (स्य) प्रथमो द्वितौय: महोदरः विभीषणो यस्मिन | राघवः तेन हि भ्रातभर्सिनेन आगत्यानुगतः । श्रगतोर पर्व्वतमालां रचयता भौमो भयङ्करः स सिन्धुः समुद्रोऽबन्धि । अन्यच रामपालेन सम्यगनुगता समामादिता रसाया भुवः आशा येन रणं युद्धं रचयता म भीमो भूपतिः श्रामथं आख्याति यथा भवति तथा दरेण भयेनामहः कातरः सिन्धुरगतो हस्तिगतो वारण श्रेष्ठ पृष्ठावतिष्ठमान: गारिकुहरस्थित एव अबन्धि ॥ २० ॥ इदानों कीदृशोऽसौ सिन्धुर्भीमश्चेति आदिकुलकेन ताबुभौ वर्णयन्नाह । ₹ This verse and the following have been restored from the commentary.