पृष्ठम्:रामचरितम् - सन्ध्याकरनन्दी.pdf/४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

42 SANDHYAKARA NANDI. यमनुप्रविश्य पानौयानां पातारमेकमात्मीयाम् । क्षौणौभृतः सपक्षा रक्षां जिष्णोरधुर्दिषतः ॥ २१ ॥ यमित्यादि । अपां पतिं एकं अनुप्रविश्य पता: रूपक्षा मैनाकप्रभृतयः जिष्णोरिन्द्रादात्मीयां रक्षामधुः । अन्यत्र चं भौमं रक्षणौयानां रचितारं प्रविश्य सपचा भूपालाः द्विषत: शो: जिलरात् स्वरक्षां दधुः ॥ १९ ॥ यत्र विपक्षाणामपि मृतां वाहिनौसहस्राणि । निरमज्जन् दुर्व्वाराण्यभितः सबैघिमिलितानि ॥ २२ ॥ स्थिताः । यजेत्यादि । पर्व्वतानां नदौसहस्राणि श्रोघ: प्रवाहः | अन्यत्र राज्ञां चमूमहस्राणि सर्वोघः सर्व्वसन्नाहिका ॥ २२ ॥ यस्मिन् रत्नानामाश्रये सरस्वत्यपि स्वयं लक्ष्मौः । ते पारिजातबाजिप्रवरकरोन्द्राद (दा) योऽप्यासन् || २३ ॥ यस्मिन्नित्यादि । सरस्वति समुद्रे, अपि समुच्चये, लक्ष्मीस्ते पारिजात उच्चैश्रव ऐरावत प्रभृतयः अन्यत्र सरस्वती भारती लक्ष्मौस्ते अपगतारिजात प्रवरा करोन्द्रा: सुभटाय ॥ २३ ॥ विश्वम्भरेण लक्ष्मीलेभेऽमृतमप्यलम्भि सुमनोभिः । किञ्च लभते स्म शम्भू राजानं यं समासाद्य ॥ २४ ॥ विश्वेत्यादि । यं सिन्धुं प्राप्य कृष्ण लक्ष्मी देवैरमृतं लब्धं शम्भुः शिव[:] राजानं चन्द्रं लभतेस्म (ल) लब्धवान् । अन्यत्र यं राजानं प्राप्य विश्वं जगत् भरेणातिशयेन लक्ष्मीः सम्पदो लेभे । सज्जनैः अयाचितदानं कन्या भू: प्रत्यौ लेभे ॥ २४ ॥ अजौजिवन् जगदखिलं दधतः पारार्थ्यमर्थिनो घ(घा)नाः । अच्युतपदमधिरु यस्य च कल्पद्रमप्रकृतेः ॥ २५ ॥ अजीजिवन्नित्यादि । यस्य सिन्धोः कल्पद्रुमजन्मभूवः अर्थनो घना मेघा अच्युतपदमाकाणं | अन्यत्र यस्य भौमस्य कल्पद्रुमस्वभावस्य सेवकाः याचकाञ्च घना: अविरला अच्युतपदं अस्खलितपदं ॥२५॥ ₹ The text has सर सरखयपि ।