पृष्ठम्:रामचरितम् - सन्ध्याकरनन्दी.pdf/४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

40 । विकटास्याड़म्बरचलनक्रमकरपालिघोरसंघट्टम् उल्लासितकुन्तौर्णा स्कन्दितसैन्धवमहोमिभरम् ॥ १५ ॥ विकटेत्यादि । भयङ्कर वक्ताम्बरा (अ) चलानां नक्राणां मकराणाञ्च पालिषु पकिषु घोरः संघट्टो विमर्दो यस्य सेतो: उल्लासिता गौः पृथ्वी' येन रावणवधोपायभूतत्वात् । तौर्णोऽमज्जनात् श्रास्कन्दितो यन्त्रितः सैन्धवः सामुद्रो महोमिभरो येन । SANDHYAKARA NANDL अन्यत्र भयङ्करः अमेः खङ्गस्य आड़म्बर; कम्पनक्रमणञ्च येषां तेषां करपालिनां खड्रिगनां घोरः सङ्घट्टः खद्गमेलको यस्मिन् रणे । उल्लाभितः कुन्तिभिः कुन्तकरैः इतोऽभियुक्तः आस्कन्दितश्च मैन्धवानां घोटकानां महोमिभरः उत्सवगतिविशेषातिशयो यत्र ॥ १५ ॥ विदितजितानिलरंहोहरिबलमाहतपदातिमंदोहम् । दलितगलहानजलडिरदं निर्भिन्न बहुवौरम् ॥ १६ ॥ विदित इत्यादि । विदितं ज्ञातं जितपवनवेगानां हरीणां वानराणां वलं मामर्थ्य यमन सेतो चाहतपदानां व्याहतस्थानानां श्रातीनां शवालिपक्षिणां मन्दोहो येन । दलिता गलन्मदा जलहस्तिनो येन । निर्भिन्ना विवड वडपचिका द्वरा पानीयं येन । अन्यत्र विशेषेण दितं छिन्नं खण्डखण्डीकृतं जितपत्रनवेगानां हरीणां श्रश्वानां बल्यं सैन्यं यस्मिन् रणे आहता: पदातिसन्दोहा यत्र दलिता गलन्मदजला द्विरदा येन ॥ १६ ॥ सह ( हा ) साविघटनया जौबग्राहग्राहिताहित प्रवरम् । स्फुरदसमधामसम्पत्तिमौयमानबलसंवाधम् ॥ १७ ॥ सहसेत्यादि । महमा अविलम्बिता भविघटनया पतन अजौवा निर्जीवा ग्राहा जलजन्तवो येन सेतुना ग्राहितोऽहितप्रवरो राक्षमाधिपतिर्येन महाकायत्वादतुलदेहसम्वत्तिरतएव स्फुरद्भिरध्यवमाय शालिभिस्तिमिभिर्महाजलजन्तु भेदैरौयमालो गम्यमानः वलस्य सामर्थ्यस्य सम्यक् बाधो यस्मात् ते हि तिमयः प्रथमतः स्वप्रमाणसौटौर्य्य पर्युत्तुका: समोपमभ्ययुस्त[त]स्तेऽपि कपिसुभटभुजदएडदम्भोलिलोलोत्खात चिप्तगुरु- तगिरिप्राग्भारभग्नग्रौवाकाण्डलुण्डमुण्डा[:] चूर्णपेषमपिय्य (स)न्त । अन्यत्र महमा बलेन विधिविघटनया जीवग्राहं गृहीतोऽहितवरो भौमो येन रणे मौयमानं हन्यमानमपि यद्दलं मैन्यं ( सैन्यं) अतुल तेजः सम्पत्ति अतएव स्फुरत् तेन बलेन सम्वाधं की प्रतियोधैः बध्यमाना श्रपि केऽपि तत्र न किमपि कातव्यें भेजः ॥ १७ ॥ २. This should be कुः पृथ्वी ₹ The text has ●साहिताहिताहित] | ३ 'T'he text has बामं वाधाम् ।