पृष्ठम्:रामचरितम् - सन्ध्याकरनन्दी.pdf/३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

RAMACARITA. 37 प्रताप इति प्रतापसिंह: प्रतिपक्षकचोनिमृदचौहिणीदारुणद्रवणभ्रूण विभ्रंस भीषणप्रयाणढक्कार वो डेक्करौयराजः एभिर्महाबलैरुपेतो रामपालः || ५ || प्राप्तप्रवर्धिता र्जुन बिजयोऽर्थितबर्द्धनः [सोममुखच] | अनुगतमातुलतनु- प्रबलभुजालम्बनो रामः ॥ ६ ॥ प्राप्तेत्यादिः। प्राप्तः प्रबर्द्धिताउनुभस्य प्रच्चन्नकार्त्तवो र्य्यस्य भार्गवस्त विजयो येन अर्थितस्य अनुगतस्य सुग्रौवस्य बालिबधात् बर्द्धनो बर्द्धचिता । एतत्पदवयाविष्कारेण लङ्कार्पा रोषज्जय इति । प्रसन्नत्वात् सोमेन चन्द्रेण सदृशं जगदाह्लादक मुखमस्येति अनुगतम[क्या तिशयेनानुगस्य अतुलम्य सूनोर्लक्ष्मणस्य भुज आलम्बनं यस्य स तादृक् रामः । अन्यत्र प्राप्तो मिलितः प्रबर्द्धिती(को) देशकोषादिप्रसादेन स्फीतीशतः अर्जुन इति कयङ्गलौयमण्ड- लाधिपतिः नरसिंहार्ज्जुनः सङ्कटग्रामोयचण्डार्जुनश्च विजय इति निद्राबलीयविजयराजो येन | बर्द्धन इति कौशाम्बोपतिर्दोरपबर्द्धनः सोम इति पदुवन्वाप्रतिबद्धमण्डलाप्रतिवल्लभः (व) सोम [:] तन्मुखा अपरे च सामन्ताः तैः सहितोऽनुगतानां मातुलपुत्राणं राष्ट्रकूटानां वक्ष्यमाणानां भुजालम्बनं यस्य ॥ ६ ॥ अपि चण्डधामनन्दनबिर चितहरिकुज्ञ्जरव्यूहः । तुमुलमतुल रणरङ्गचतुरङ्गञ्जयदरौन् बलं कलयन् ॥ ७ ॥ अपौत्यादि। चण्डधामनन्दनेन सुग्रोषेण विरचितो हरिकुञ्जराणां बानरश्रेष्ठानां व्यूहो बल- विन्यासो यस्य। चतुरं दक्षं अरौन् शत्रून् बलं कलयन् । अन्यत्र चण्डधामभिरुग्रप्रतापै नंन्दनै राज्यपालादिभिर्विरचितो हरीणामश्वानां कुञ्जराणां गजानां व्यूहो यग्य चतुरङ्ग करितुरगतरणिपदातिमयं अरौन् जयत् बलं कलयन् ॥ ७ ॥ सतु [दुग्ध] सिन्धुराजमथनगोच' प्र[भवमुभयभुजदण्डं] । परराष्ट्रकूटसुभटजेतारमजौगण न्निजं बन्धुं ॥ ८ ॥ कुलकम् । सवित्यादि । एतेषु बहलाहङ्कारलहरिलम्भिताभूतपूर्व्वाहं पूर्व्विकारम्भर भमभरोदञ्चदुच्चण्डचण्डि- माड़म्बरचलरणबिक्रमसमसमयमौलिलो लकेर । लबालधिवलयेषु त्रिभुवनविजययोग्यसञ्जातमम्पदोपामितेषु कौनकेशरिकिशोरनिकरेषु किङ्करेषु महत्सु मत्सु राघवः परराष्ट्रभ्य लङ्कायाः कूटसुभटं रावणं जेतारं निजमुभयं भुजदण्डं महावन्धं अजोगणत् । पुनः किम्भूतं दुग्धमयसिन्धुराजस्य क्षौरोदस्य मथनो गोत्रः पर्व्वतोमन्दरः तस्येव प्रभवः प्रभावो यस्य भुजदण्डस्य तं यथा मन्दरेण चोरोदमुन्मथ्य लक्ष्मौरम्मृतादिकमुद्भुतं तथा राघवः भुजदण्डेन राजमार्णव (न्तर) मुन्मथ्य सौतालक्ष्मोरध्वरविरोधेरविरोधात् यजशेषलक्षणं अमृतं अपरापरञ्च रत्नमभ्युद्भुत मिति साधर्म्यम् । १ The text had to be restored from the commentary as in the MS. of the text we have, after the word गोत्रप्र०, a portion of the next verse. 'The word दुग्ध is omitted in the text.