पृष्ठम्:रामचरितम् - सन्ध्याकरनन्दी.pdf/३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

SANDIIYAKARA NANDI. अन्यत्र ते नरप्रवौराः चतुर्थोके वच्चमाणमामान: दानजनितोत्साहदिगण प्रभावाः, समहानौ लैरिन्द्र- नौलमणिखचितैः अङ्गदैः केयूरैः वलयैः कङ्कणैश्चामलिताः प्रोज्ज्वलिताः पृथ्वोहर्षं दधतः पूर्व्ववत्क्रियासम्बन्धः । उरुडत्यादि । ते वानर प्रवीराः उरुतरमस्तरोबलं वेगश्च नलः प्रसिद्धस्तेन सहिताः । पृथुनाम्नः रम्भनाला च वानरेण सह रमममायाता र[भ]सनामा कपिना समेताः तथा तारनाम: पुष्करनाम्नश्च कपा गजादौनाञ्च गजगवयगवाचप्रभृतीनां कपिभटानां सह वर्त्तन्त इति सांराविणं ममूहोत्थः कोलाहलः । उत्ताला उद्गतकरताला ! 36 अन्यत्र ते नरप्रवौराः उरुतरसोऽनलसहिताः अमलमा: दचाश्च हिताश्च महता प्रारम्भेण मह ('मुपगतवत् ) रभसमायाता: नारैरित्युच्चैः पुष्करैः वाद्यैः सह वर्त्तन्ते गजादिबलानि चेषां गजादत्यो हस्त्यश्वमहिषादयः उत्तालाः उदग्राः । क्रूर इत्यादि । ते वानरवीराः क्रूरान् खरान् कगन् हस्तान् बालधौन् लाङ्गूलानि दूतरे क्षिपन्ति वज्रसदृशनखायुधप्रकराः । स्फुरन् ऋक्षपतिर्जाम्बवान् मुखं येषां घरोद्धरणे पर्वतोत्पाटने धुरन्धराः तं राघवं न्यविशन्त । अन्यत्र । ते नरप्रवौराः क्रूरकरबालाः धौरा: अकातराः वज्रममं आननं मुखं येषां अतएव स्वरः तोक्ष्णाः आयुधप्रकरा येषां ऋऋचपतिश्चन्द्र स्फुरचन्द्रवदनाः धराया भूमेवरेया उद्धरणे धुरन्धरः तं रामपालं न्यविशन्त ॥ ४ ॥ वन्धगुणसिंह विक्रमश्वर शिखर भास्करप्रतापैस्तैः समहाबलैरुपेतो जेतुं जगतौमलम्भूष्णुः ॥ ५ ॥ वन्य इत्यादि । तैर्हनूमत्प्रभृतिभिर्वन्दनीय शौर्व्यादिगुणैः सिंहविक्रमैः शूरशिखरैः शूराणां शिखरै- रग्रैर्माणिक्यैर्वा भास्करप्रतापसदृशप्रतापैः | भास्कर: सूर्य्य: प्रतापः प्रभावः । अन्यत्र मिलितसामन्तचकस्य नामाङ्कनं न कृतमिति तदुलिखति वन्ध इति । कान्यकुञ्जराजवाजिनौ- गण्टनभुजङ्गो भौमयशोऽभिधानोमगधाधिपतिः, पौठीपतिः; गुण इति नानारत्नकूटकुट्टिमविकटकोटाटवी- कण्ठौरवो दक्षिामिंहासनचक्रबर्त्ती वीरगुणणे नाम; सिंह इति दण्डभुक्तिभूपतिबद्भुतप्रभावाकर कर कमल- मुकुलतु न्नितोत्क ले पा कर्ण के शरो सरिडल्लभकुम्भसम्भवो जयसिंह: विक्रम इति देवग्रामप्रतिबद्धवसुधाचक्रबाल- बालबलभौ/ भि)तरङ्गबहलगल हम्तम प्रशस्तहस्त विक्रमो विक्रमराजः; शूर इति अपरमन्दारमधुसूदनः समस्ताट- विकामामन्तचक्रचूड़।मणिर्लक्ष्मीशूरः; कुजवटीयप्रतिभटकरिकूटकषणकेशरी शूरपालश्च । शिखर इति समरपरिसर विसरदरिराजराजिगण्डगर्व्वग हमदहनदावानलः तेलकम्पौयकल्पतरुद (तरू रुद्र) शिखरः । भास्कर इति खरतरकर बाललौला वितृणवेरिवाहिनीरुधिरप्रवाहविहितापरलोहितार्णवबलयितोच्छालभूपालो मयगल- १ Seems to be unnecessary.