पृष्ठम्:रामचरितम् - सन्ध्याकरनन्दी.pdf/३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

RAMACARITA. द्वितीयः परिच्छेदः । अथ धृत्यमर्घगर्व्वाच्छलदुत्साहोऽयमुन्मिलत्युलकः । रामो महानुभावो 'रिपुनिर्जयाद्यमञ्चक्रे ॥ १ ॥ 35 अत्यादि । विभावादिसामग्री परिग्रहेण काव्यस्य वौररमप्रधानतां आतनोति । तदन उभयोऽपि जिगौषुर्महानायको राम इति श्रालम्बनविभाव: । मचातिशयोदयादुदञ्चनमहापुरुषकारो हिउद्दीपन- विभावः स च वैरिविजयोद्यमपदेनैवोपपादितः । पुरुषार्थसम्पा(म्ब्या) दनप्रणिधानलक्षण उत्साह इति स्थायौ- भावः । धृत्य(ष्य) मर्षगव: व्यभिचारिणः । पुलक: सात्त्विकः, रागाचारम्भगम्भौरावष्टम्भोऽनुभावः इत्येवं परि- पोषमासाद्यन्नुत्साहः स्थायी भावो वीररसलेन परिणत इति काव्यमर्व्वस्वभूतवीररसोल्लेखाविष्कारः यदाङः । धर्मानुरोधशौलस्य विजिगोषोर्मनस्विनः । लम्बाद् जायते यत्नः पुरुषार्थसमाप्तये || स्थायी भाव उत्साहो दौतमत्त्वद्विजन्मना । महापुरुषकारेण रोमाञ्चैरथ सात्त्विकैः || अप्यमर्षण गर्वेण वेगेनोग्रतया तथा । स्मृत्वा मत्या व धृत्वा च सप्तभिर्व्याभिचारिभिः ॥ रागाद्यारम्भगभीरावष्टम्भैरनुभावकैः । परिपुष्टो भवेदोरो दाने धर्मे युधि विधा ॥ खरे विशेषलेशः पुनरग्रे निगदिष्यते । स्पर्शनजोत्साहात् द्विगुणितप्रभा वानरप्रवौरास्ते । स(सा)म(मा)हा नौलाङ्गदवलयामलिताः कुमुदद्मादधतः ॥ २ ॥ उरुतर सोऽनलसहिताः पृथुनारम्भेण सह रभसमेताः । सहतारपुष्करगजादिव (वा)लाः सांराविणं दधदुत्तालाः ॥ ३ ॥ क्रूरकरबालधौराः कुलिशसमाननखरायुधप्रकराः । स्फुरदृक्षपतिमुखास्तं न्यविशन्त धुरन्धरा धरोहरणे ॥ ४ ॥ स्पर्शनजेत्यादि । लोकत्रयेण कुलकं । ते वानरप्रवीरा: स्पर्शनजः पवनतनयः तस्योत्साहेन द्विगुणिता प्रभा दौप्तिर्येषां ममहा मोत्सवाः नौलोऽङ्गदश्व प्रसिद्धौ एतयोथपत्योर्बलञ्च एभिर्यामलिताः कुमुदो नाम कपिसेनापतिस्तं दधतः राघवं न्यविशन्त इति तृतीयेन श्लोकेन ममं सम्बन्धः । १ Text रिघुविर्ययोद्यलम् | Comm. वैरिविजयोद्यमं ।