पृष्ठम्:रामचरितम् - सन्ध्याकरनन्दी.pdf/३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

SANDILYĀKARA NANDI. अन्यत्र अमुना शिवराजेनासौतेनासिंग तेन तेजमा खड्गदर्पेण सा वसुमती भूमिर्वरेन्द्रौत्रपन्ना व्यस्ता भीमस्य रक्षा यस्यां तो विषयाणां च ग्रामाणञ्चाकुलतया दुःखा जस्ता देवब्राह्मणादिभूमिरक्षा- निमित्तं कोऽयं विषयः, क एष ग्रामः कस्य भुक्तिरियमिति प्रश्नपुरःसरं अनुसृता मतो प्रभाजि भग्ना ॥ ४८ ॥ 31 तस्यामाश्वस्तायां सन्दिष्टेन सह रक्षकव्यूहैः । भग्नं परितोवनमुषितालङ्का नामचास्य पूर्दिषतः ॥ ४८ ॥ तस्यामित्यादि । मंदिष्टेन संदेशेनांगुरीयकादिना करणभूतेन तस्यां सौतायामाश्वस्तायामाश्वास- युक्तायां सत्यां नमुना हनूमता श्र[1]हारविहारव्यपदेशेन तस्य दिषो रावणस्य वनं क्रौड़ावनं परितः सर्व्वतः रचार्थनियुक्तर। क्षमव्यूहैः सह भग्नम् । तथा लङ्का नाम पू: पुरौ उषिता दग्धा | अन्यत्र अमुना शिवराजेन समादिष्टेम तस्यां वरेग्यां भौमनियुक्तरक्षकव्यूहै: सहाश शीघ्र अस्त[1]यां चिप्तायां सत्यां तस्य द्विषो भौमस्यावनं रक्षणं सर्व्वतो भग्नं अतः का नाम : पुरी अलं यथेष्टमुषिता वसतिं गता अपि तु न कापि ॥ ४८ ॥ इति कृत्वाज्ञामागत्य चितां (ताता) भूमिं स जानको निजभने । अक्षान्तकरः प्रथिताभिज्ञोऽचकर्थान्मथस्तथाभूतां दशां ॥ ५० ॥ आरम्भरामो नाम प्रथमः परिच्छेदः । इतोत्यादि । स हनूमान् अचनाम्लो रावणसुतम्य बधकारी प्रथिता प्रकटता सौतासंदिष्टाऽभिज्ञा- ऽभिज्ञानं चूड़ामणि र्येन तथा मन् निजभई राघवाय जानको भूमिं चितां व्याप्तां वा त्यस्त(न्त)चेतनां तथाभूतां मियो रहमि अचकथत् | अन्यत्र | स शिवराजो देवोऽजान्तः केनापि न मोढ़: करो हस्तो यस्य प्रथितः (ता) ख्यातोऽभिज्ञः कुशलः अभिज्ञा स्मृतिः प्रकटिता येन वा तथा सन् निजभत्रै रामपालाय जानकी भूमिं चितां परिचितां व्याप्ताम्बा तथाभूतामचऋथत् ॥ ५० ॥ इति रामचरितटौकायां आरम्भरामा नाम प्रथमः परिच्छेदः । १ This word spoils both sense and metre. ₹ There is a redundant ते after 'वा' ।