पृष्ठम्:रामचरितम् - सन्ध्याकरनन्दी.pdf/४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

38 SANDHYAKARA NANDī. अन्यच एतेषु समस्तसामन्तेषु तथाविधेषु विविधेषु विद्यमानेषु च रामपालः दुग्धसिन्धुराज- मथनगोत्रप्रभवं दुग्धो निर्दुग्धो गालितगलात् गृहौ तब हुतरकरितुरगविणपणत्वाच सिन्धुराजः पौठोपति- देवरचितो नाम येन तेन मथनेन मथननाम्ना महनदति प्रसिद्धाभिधानेन राष्ट्रकूटकुलतिलकेन उपलचितं यद्गोत्रं कुलं तत्प्रभवं तदोयनन्दन महामाण्डलिक काहुरदेव सुवर्णदेवभ्रातृजमहाप्रतौहारशिवराजदेवप्रभृति मु(म)भयभुजदण्डमुत्कृष्ट राष्ट्रकूटसुभटं निजं बन्धु मातुलसन्तानं जेतारमजगलत् । तथाहि महनेन बिन्ध्य- माणिक्य करेणुराजमारुह्य ममरसो मन्यु (मु)ल्ला सितशयशत कोटिपाटितोद्भट सुभटं शङ्कटमरट्टमन्दोत्कटकरि- घटाघोटकपटलः स पौठोपतिर्मगधाधिपो नि । नागाधिराजमवरुह्य सम्मृद्ध सिन्धुराजोर्मिजाल- कवलौकत मेक एव भूपालभोग्यवसुधावलयं वराहजन्माविभुः स महन: परमुज्जहार | अपि च भुजदण्डं निजं राष्ट्रकुटसुभटं बन्धुमित्युभयं जेतारमजगणदिति यथासंख्येन सम्बन्धः तदन निजभुजदण्डपक्षे दुग्धे त्यादिपदं ऐच्चाकुपचवत् योज्यम् ॥ ८ ॥ गमयन् स महासेनामेनामतिचित्रबिक्रमो विभ्रत् । शक्तिमथतारकारी रामः शुशुभेऽभ्यमिचौणः ॥ ८ ॥ गमयनित्यादि। अतौबचित्रोऽद्भुतो विक्रमो यस्य शक्किं सामर्थ्य तारः तरणम् समुद्रे ङ्गायाञ्च इत्युभयत्रापि समम् | तारकारीराम इति । रेफस्लोपदीर्घत्वाभ्यां तारकारि: कार्त्तिकेय इति श्लेषोपमा । अच चित्रो नानावर्णबिचित्रो विपक्षी मयूरस्तेन क्रमते । शक्तिं अस्त्रविशेषं। शेषः सर्व्वत्र सम[:] ॥ ८ ॥ 'तस्य म (मा) हाबाहिन्यां गुप्तायां तरणिसम्भवेनाभूत् । द्विषम भिसेनयतो मुखरित दिक्कोलाहलः समुत्तारः ॥ १० ॥ तस्येत्यादि । महावाहिन्यां महासेनायां तरणिसम्भवेन सुग्रौबेण गुप्तायां रचितायां कोलाहलः समुत्सद्दर्षः । तारोऽत्युच्चः अतो मुखरितदिगभृत् । अन्यत्र महावाहिन्यां गङ्गायां नरणिसम्भवेन नौकामेलकेन गुप्तायां चन्ना यां] समुत्तारः सम्यगुत्तर मुखरितदिक्कोलाहलो यस्मिन् ॥ १० ॥ आबासयन् स विष्ठद्रौचौरुच्चैश्चमूरमूर्विर चयन् (तन्) । उत्तरकूलं परितस्तरे तरस्वौ महासिन्धोः ॥ ११ ॥ श्रावासयन्नित्यादि । उत्तरकूलं महामिन्धोः समुद्रस्य आवारं । अन्यत्र गङ्गायाः तौया: पारं आच्छादितवान् । इदानों राघवस्य शैलश्रेणीभिः सेतुबन्धं रामपालम्य भौमेन समं ममरं नवलोकौकुलकेन सभा- रचयति । तत्र नवझोकेन राघवेणामतोरणं पर्व्वतपकिग्रथनां सेतुबन्ध इति प्रसिद्धं रचयता समुद्रोऽबन्धि, ₹ The text has अथ in addition, which mars the mctre.