पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/३४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३७ २२ ( वेदमहत्ता ) दृष्टो विरोधो यदि वेदवाक्यैः विश्वेऽत्र शास्त्रं पुराणं न भवेत्प्रमाणम् । वेदाननुभासितं य- ज्जानीहि वेदोद्भवमेव सर्वम् || १७८|| ( शिक्षाप्रचारः ) स्याल्लोकसाधारणेन । बोद्धव्याः स्युर्बान्धवा निर्धनास्ते ||१७६|| शिक्षा संस्था माध्यमेन प्रचार: कर्तव्यः गत्वा पश्चात्तैरितः प्रत्यगारं ( मूर्तिपूजा ) साक्षादियं चेन्न विमुक्तिहेतु- स्वामिविवेकानन्दोपदेश द्विशती स्तथापि निंद्या न हि मूर्तिपूजा । अद्वैतबोधागमसाध्यसिद्धि- योग्यं मनः सा कुरुते जनानाम् ॥१८०॥ ww (म्) 20 नरस्य दिव्यां प्रकृतिं पुरस्ता- दुद्धार्थ प्रवेशनीयं तज्जीवनकार्यवृन्दे । कथमित्युपायः संक्षेपतो लक्ष्यमिदं मदीयम् ॥१८१ || प्रसारो अध्यात्मतत्त्व विभवस्य भुवि नित्यं विधेय इति भारतधर्मकार्यम् ।