पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/३४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य-विवेकानन्दः यद्ग्रीक-हूण-शक-मोघल-तुर्कयानैः सम्पीडितं भवदपि स्थिरसंविदास्ते ॥ ८२|| वैज्ञानिका विष्कृतिमात्रमस्मिन् कथं जगत्यर्हति सभ्यताख्याम् । मनुष्यजातौ कियतीश्वरस्य व्यक्तिः प्रमाणं खलु सभ्यतायाः ||१३|| बाह्यः आत्माव्यक्त ब्रह्म सर्वोऽपि स्वान्तःसंस्थो यः तं संयम्य ब्रह्मभावप्रकाशो लक्ष्यं लोके जीवनस्योच्चमास्ते ||१८४॥ कर्मोपास्तिज्ञानचेतोजयाना- प्रकृत्यन्तरायः । मेकोपायेनाथ वा तैरनेकैः । व्यक्तीकृत्य स्वात्मनो दिव्यरूपं मुक्तेर्लाभं कर्तुमर्हस्यनन्तम् ॥१८५|| नय त्वं मामम्ब ! त्वरितमतिदीप्तं परपदं निशानाथो यस्मिद्यमणिरपि खद्योतसदृशः । वृथा स्वप्नानेतांस्तिरय मम लीलान्तसमये ु विभिद्येदं दीर्घं निगडमधुना मोचय सुतम् ।१८६॥ व्यष्टिः परं ब्रह्म विभागशन्यं मायावशादेव पृथक्त्वमेति । मायापि चैकीभवितुं स्वभावा- त्तद्भेदशून्यं यतते प्रयातुम् ।। १८७ । 'अहं' पूर्णशक्तिप्रकाशस्वरूपं तथा भावनेयं जनै'ज्ञान' मुक्तम् ।