पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/३४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य-विवेकानन्दः ( ( भक्तिः ) ) मनुजान्तरस्था या कामकाञ्चनपिधानवशाददृश्या । क्षणेन भक्तिनिरन्तरमसौं दूरीकुरु त्वमिदमावरणं स्वान्तः स्थिताथ भवति स्वयमेव दृश्या || १७३|| ( बन्धः ) सौवर्णो वाप्यायसो वास्तु बन्ध- रैछेद्यो द्वन्द्वंद्वेषरागाद्यपास्यम् । हैमो बन्धोऽप्यस्तु तुल्यः कठोरो दासो दासः पूजितस्ताडितो वा ॥१७४॥ ( मुक्तिः ) अन्वेष्टव्या कुत्र मुक्तिः सखे ! सा लभ्या नेहामुत्र वा मान्दिरे वा । शास्त्रग्रंथे वा न मा दुःखितो भू- र्यस्मादेकस्त्वं तदालम्बभूमिः ॥१७५॥ , ( उपासना ) अनुष्ठानानि शास्त्राणि सम्प्रदायास्तथैव च । साक्षात्कारस्य सिद्धयर्थ साधनानीव केवलम् ||१७६।। (अहंभाव ) देहमानससंयोगादहंभावोद्भवो भवेत् । 'जानामी'त्युपलब्धिस्तु प्रमाणं स्या'दहं' स्थितौ ॥ १७७|| ३३६